________________
तद्धित ५४२११७२।१२० ४४१
दक्षिणाहि रमणीयम् । “ग्रामाद दक्षिणा दक्षिणाहि वसति । दक्षिण श- समां वरात नथी.
आ-ऽऽही दूरे ७।२।१२० ७२ उत्तर शथी आ भने आहि विपे थाय छे. उत्तरा ।
उत्तराहि । पक्षे उत्तरतः। उत्सरात् ।
वोत्तरात् ७।२।१२१ ૭૩ અદ્ભર (નજીક) પ્રથમા-સપ્તશ્યન્ત રિા શબ્દથી ઘન થાય
छ. अस्माद् अदूरा पूर्वा दिग रमणीया देशः कालो वा पूर्वणास्य रमणीयम् वसति । मेव अपरेण । दक्षिणेन । उत्तरेण । अधरेण । २-२-११७
अदूरे एनः ७।२।१२२ ७४ अञ्च सन्तवाण थी धा मने एन ७-२-१२२
પ્રત્યયને લેપ થાય છે. અને લેપ થયા પછી સ્ત્રી પ્રત્યયને ५६५ से५ थाय छे. प्राची दिग् दूरादूरा वा रमणीया देशः कालो वा प्राग् रमणीयम् प्रागागतः । प्राग वसति ।
लुब अश्वेः ७।२।१२३ ७५ आत् ५२ छत अपर न पश्च माहेश ५५ छे. पश्चात् ।
पश्चोऽपरस्य दिपूर्वस्य चाति ७।२।१२४
७६ कृ तभा भू सने अस् धातु साथैना योगम भ मने
કર્તાથી “પહેલાં તે નથી તેનું તે થવું ગમ્ય હોય ત્યારે ? [च्चि] प्रत्यय थाय छे. प्राग् अशुक्ल शुक्लं करोति शुक्लीकरोति पटम् । ,, अशुक्लः शुक्लो भवति शुक्लीभवति पटः ।
,,, शुक्लः स्यात् शुक्लीस्यात् पटः । कृ-वस्तिभ्या कर्म-कर्त्तभ्यांप्रागतत्-तत्वे चिः ७।२।१२६