________________
४४२ तद्धित १४२५ ६ ७२।१३० ७७ प्यास्ति डाय । स्सात् थाय छे.
सर्व काष्ठं प्राग् अनग्निमग्निं करोति अग्निसात्करोति काष्ठम् । अग्निसाद् भवति । अग्निसात्स्यात् । પ્રત્યયમાં ડબલ ર હોવાથી સ જ રહેશે. મૂર્ધન્ય ૬ થશે નહિં
व्याप्ती स्सात् ७।२।१३० ૭૮ અવ્યક્ત શબ્દના અનુકરણ રૂપ અનેકસ્વરવાળા શબ્દથી છ
भू मने अस साथेन। योगमा इति ५२मा न होय तो आ [डाच्] १.५५ थाय छ भने ते श०६ 344 थाय छे. पटत् करोति पटपटाकरोति भवति स्यात् । दमत् करोति दमदमाकरोति भवति स्यात् । अव्यक्ता-ऽनुकरणादनेकस्वरात् कृ-भ्वस्तिना अनितो
द्विश्च ७।२।१४५ ७९ मामा पटत् न त् , डाच् ५२७ता पाय ७. पटपटा
करोति । डाच्यादो ७।२।१४९ बहु अथवाणा भने अल्प अवाणी ॥२४ पाविनामयी अनुभे धष्ट अने अनिष्ट विषयमा शस् [प्शस्] थाय छे. १. ग्रामे बहवो ददति बहुशो ददति । बहुं धनं ददाति बहुशो धनं ददाति । विवाहे बहुभिर्भुक्तमतिथिभिः बहुशो भुक्तमतिथिभिः । बहुभ्योऽतिथिभ्यो ददाति बहुशोऽतिथिभ्यो ददाति । बहुभ्यो ग्रामेभ्य आगच्छति बहुशो ग्रामेभ्य आगच्छति । बहुषु ग्रामेषु वसति बहुशो ग्रामेषु वसति । मेव भूरिशः । प्रभूतशः । गणशः । २ अल्प. आगच्छति अल्पश आगच्छति । क्या बहल्पार्थात् कारकाद् इष्टा-ऽनिष्टे शस् ७।२।१५०