________________
તદ્ધિત પ્રકરણ ૬ રા૫૨ ૪૪ ૮૧ સંખ્યા વાચિ કારક નામથી અને એકવચનાથ કારક
નામથી વીસામાં પણ થાય છે. १ एकैकं ददाति एकशो ददाति । द्वो द्वौ द्विशः। त्रिशः। एकैकेन दीयते एकशो दीयते । द्वाभ्यां द्वाभ्यां द्विशः । त्रिशः । २ माषं मापं देहि माषशो देहि । पादशः। अर्धशः । वनशः प्रविशति । क्रमेण क्रमेण क्रमशः । संख्यैकार्थाद वीप्सायां शस् ७।२।१५१
२५०.५ मा त भान व मने भव्ययथा स्वार्थ मां कार थाय छे. अकारः । इकारः । ककार । खकारः । ओंकारः। नमस्कारः । चकारः । एवकारः । हुंकारः । वर्णाव्ययात् स्वरूपे कारः ७।२।१५६ ८३ र थी एफ ५९५ थाय छ. रेफः। रकारः ।
रादेफः ७।२।१५७ ८४ नामन् रूप अने भाग २७६थी धेय प्रत्यय थाय . नामक
नामधेयम् । रूपधेयम् । भागधेयम् ।
नाम-रूप-भागाद् धेयः ७।२।१५८ ८५ मत विगेरे शोथी य प्रत्यय थाय छे. मर्त एव मर्त्यः। सूर
एव सूर्यः । भाग एव भाग्यम् ।
मादिभ्यो यः ७।२।१५९ ८६ नव श०४थी ईन तन न मने य थाय छे. मने नू माहेश
थाय छे. नवमेव नवीनम् । नूतनम् । नूत्नम् । नव्यम् ।
नवाद् ईन-तन-त्नं च न चास्य ७।२।१६० ८७ पुराण अ भा वतमान प्र थी न ईन तन अने न
थाय छे. प्रणम् । प्रीणम् । प्रतनम् । प्रत्नम् पुराणम् । प्रात् पूराणे नश्च ७।२।१६१