Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
४४२ तद्धित १४२५ ६ ७२।१३० ७७ प्यास्ति डाय । स्सात् थाय छे.
सर्व काष्ठं प्राग् अनग्निमग्निं करोति अग्निसात्करोति काष्ठम् । अग्निसाद् भवति । अग्निसात्स्यात् । પ્રત્યયમાં ડબલ ર હોવાથી સ જ રહેશે. મૂર્ધન્ય ૬ થશે નહિં
व्याप्ती स्सात् ७।२।१३० ૭૮ અવ્યક્ત શબ્દના અનુકરણ રૂપ અનેકસ્વરવાળા શબ્દથી છ
भू मने अस साथेन। योगमा इति ५२मा न होय तो आ [डाच्] १.५५ थाय छ भने ते श०६ 344 थाय छे. पटत् करोति पटपटाकरोति भवति स्यात् । दमत् करोति दमदमाकरोति भवति स्यात् । अव्यक्ता-ऽनुकरणादनेकस्वरात् कृ-भ्वस्तिना अनितो
द्विश्च ७।२।१४५ ७९ मामा पटत् न त् , डाच् ५२७ता पाय ७. पटपटा
करोति । डाच्यादो ७।२।१४९ बहु अथवाणा भने अल्प अवाणी ॥२४ पाविनामयी अनुभे धष्ट अने अनिष्ट विषयमा शस् [प्शस्] थाय छे. १. ग्रामे बहवो ददति बहुशो ददति । बहुं धनं ददाति बहुशो धनं ददाति । विवाहे बहुभिर्भुक्तमतिथिभिः बहुशो भुक्तमतिथिभिः । बहुभ्योऽतिथिभ्यो ददाति बहुशोऽतिथिभ्यो ददाति । बहुभ्यो ग्रामेभ्य आगच्छति बहुशो ग्रामेभ्य आगच्छति । बहुषु ग्रामेषु वसति बहुशो ग्रामेषु वसति । मेव भूरिशः । प्रभूतशः । गणशः । २ अल्प. आगच्छति अल्पश आगच्छति । क्या बहल्पार्थात् कारकाद् इष्टा-ऽनिष्टे शस् ७।२।१५०

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506