Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
तद्धित-प्रकरणम् १ ४० किमद्वयादि-सर्वाधवैपुल्यवहोः पित्तस् ७।२।८९ सर्वतः ४१ इतोऽतः कुतः ७।२।९० ४२ भवत्तायुष्मद्-दीर्घायु-देवानांप्रियैकार्थात् ७।२।९१
स भवान् । ततोभवान् ४३ त्रप् च ७।२।९२ स भवान् । तत्रभवान् ४४ क्व-कुत्रा-ऽत्रेह ७।२।९३ ४५ सप्तम्याः ७।२।९४ सर्वत्र । तत्र । बहुत्र ४६ किम्-यत्-तत्-सवैकान्यात् काले दा ७।२।९५कदा। यदा ४७ सदाधुनेदानीं-तदानीमेतर्हि ७।२।९६ सदा । अधुना ४८ सद्यो-ऽद्य-परेद्यवि अति ७।२।९७ सद्यः । अद्य ४९ पूर्वापराधरोत्तरान्यान्यतरेतराद् एद्युस् ७।२।९८ पूर्वेद्युः ५० उभयाद् धुश्च ७।२।९९ उभयद्यः, उभयेयुः ५१ ऐषमा-परुत्-परारि वर्षे ७।२।१०० ५२ अनद्यतने हि ७।२।१०१ कर्हि । यहि । तर्हि ५३ प्रकारे था ७२।१०२ सर्वथा । यथा । तथा ५४ कथमित्थम् ७।२।१०३ ५५ संख्याया था ७।२।१०४ एकधा । द्विधा ५६ विचाले च ७।२।१०५ द्विधा क्रियते । द्विधा भवति ५७ वैकाद् ध्यमञ् ७।२।१०६ ऐकध्यम् एकधा भुङ्क्ते ५८ द्वित्रेः धमधौ वा ७।२।१०७ द्वैधं द्वेधा भुङ्क्ते ५९ तद्वति धण ७।२।१०८ द्वैधानि । त्रैवानि ६० वारे कृत्वस् ७।२।१०९ पञ्चकृत्वो भुङ्क्ते

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506