________________
तद्धित-प्रकरणम् १ ४० किमद्वयादि-सर्वाधवैपुल्यवहोः पित्तस् ७।२।८९ सर्वतः ४१ इतोऽतः कुतः ७।२।९० ४२ भवत्तायुष्मद्-दीर्घायु-देवानांप्रियैकार्थात् ७।२।९१
स भवान् । ततोभवान् ४३ त्रप् च ७।२।९२ स भवान् । तत्रभवान् ४४ क्व-कुत्रा-ऽत्रेह ७।२।९३ ४५ सप्तम्याः ७।२।९४ सर्वत्र । तत्र । बहुत्र ४६ किम्-यत्-तत्-सवैकान्यात् काले दा ७।२।९५कदा। यदा ४७ सदाधुनेदानीं-तदानीमेतर्हि ७।२।९६ सदा । अधुना ४८ सद्यो-ऽद्य-परेद्यवि अति ७।२।९७ सद्यः । अद्य ४९ पूर्वापराधरोत्तरान्यान्यतरेतराद् एद्युस् ७।२।९८ पूर्वेद्युः ५० उभयाद् धुश्च ७।२।९९ उभयद्यः, उभयेयुः ५१ ऐषमा-परुत्-परारि वर्षे ७।२।१०० ५२ अनद्यतने हि ७।२।१०१ कर्हि । यहि । तर्हि ५३ प्रकारे था ७२।१०२ सर्वथा । यथा । तथा ५४ कथमित्थम् ७।२।१०३ ५५ संख्याया था ७।२।१०४ एकधा । द्विधा ५६ विचाले च ७।२।१०५ द्विधा क्रियते । द्विधा भवति ५७ वैकाद् ध्यमञ् ७।२।१०६ ऐकध्यम् एकधा भुङ्क्ते ५८ द्वित्रेः धमधौ वा ७।२।१०७ द्वैधं द्वेधा भुङ्क्ते ५९ तद्वति धण ७।२।१०८ द्वैधानि । त्रैवानि ६० वारे कृत्वस् ७।२।१०९ पञ्चकृत्वो भुङ्क्ते