________________
४४६
... तद्धित-प्रकरणम् ६ २० नोऽङ्गादेः ७।२।२९ अङ्गना कल्याणाङ्गी २१ प्रज्ञा-श्रद्धा-ऽर्चा-वृत्ते णः ७।२।३३ प्राज्ञः । श्राद्धः २२ ज्योत्स्नादिभ्यो ऽण् ७।२।३४ ज्योत्स्नः पक्षः २३ सिकता-शर्करात् ७।२।३५ शैकतः । शार्करः २४ कच्छ्वा डुरः ७।२।३९ कच्छुरः २५ दन्ताद् उन्नताद् ७।२।४० दन्तुरः २६ अभ्रादिभ्यः (अः) ७।२।४६ अभ्रं नमः २७ अस्-तपो-माया-मेधा स्रजो विन् ७।२।४७ यशस्वी २८ गुणादिभ्यो यः ७।२।५३ गुण्यः २९ रूपात् प्रशस्ता-ऽऽहताद् ७२।५४ रूप्यो गौः ३० पूर्णमासोऽण् ७।२।५५ पौर्णमासी ३१ वाता-ऽतिसार-पिशाचात् (इन्) कश्चान्तः ७।२।६१वातकी ३२ पूरणाद् वयसि ७।२।७२ पञ्चमी बालकः
३३ प्रकारे जातीयर ७।२।७५ पटुजातीयः ३४ भूतपूर्वे चरट् ७।२।७८ आढयचरः ३५ षष्ठयाः रूप्य-प्चरट् ७।२।८० देवदत्तरूप्यः । चरो गौः
३६ व्याश्रये तसुः ७।२।८१ देवा अर्जुनतोऽभवन् ३७ पर्यभेः सर्वोभये ७।२।८३ परितः सर्वतः । अभित उभयतः ३८ आधादिभ्यः ७।२।८४ आदितः । मध्यतः ३९ अ-हीय-रुहो ऽपादाने ७।२।८८ ग्रामत आगच्छति