________________
सप्तमोऽध्यायः द्वितीयः पादः
तद्धित-प्रकरणम् ३
[ मत्वर्थाद्यर्थेषु प्रत्ययाः] १ तदस्त्यास्त्यस्मिन् इति मतुः ७।२।१ गोमान् २ आयात् ७।२।२ ३ नावादेरिकः ७।२।३ नाविकः, नौमान् ४ शिखादिभ्य इन् ७।२।४ शिखी, शिखावान् ५ व्रीह्यादिभ्यस् तौ ७।२।५ व्रीहिकः, ब्रोही, व्रीहिमान् ६ अतोऽनेकस्वरात् ७।२।६ दण्डिकः, दण्डी, दण्डवान् .. ७ वीयर्थ-तुन्दादेरिलश्च २।९ कलमिलः । तुन्दिलः ८ स्वाङ्गाद् विवृद्धात् ते ७।२।१० कर्णिलः, कर्णिकः, कर्णी ९ वलि-बटि-तुण्डे भः ७।२।१६ वलिभः । १० ऊर्णाह-शुभमो युस् ७।२।१७ ऊर्णायुः । अहंयुः । शुभंयुः ११ कं-शंभ्यां युस्-ति-यस्-तु-त-व-भम् ७।२।१८ कंगुः । शंयुः १२ बल-बात-दन्त-ललाटाद् ऊलः ७।२।१९ बलूल: १३ प्राण्यङ्गाद् आतो लः ७।२।२० चूडालः १४ सिध्मादि-क्षुद्र-जन्तु-रुग्भ्यः ७।२।२१ सिध्मल: १५ वाच आलाटौ (क्षेपे) ७।२।२४ वाचालः, वाचाटः १६ ग्मिन् ७।२।२५ वाग्मी, वाग्वान् १७ मध्वादिभ्यो रः ७।२।२६ मधुरो रसः १८ कृष्यादिभ्यो वलच् ७।२।२७ कृषोवलः १९ लोम-पिच्छादेः शेलम् ७।२।२८ लोमशः । पिच्छिल: