________________
षष्ठोऽध्यायः चतुर्थः पादः तद्धित-प्रकरणम् ४ [ जिताद्यर्थेषु प्रत्ययाः ]
१ इकण ६ |४|१
२ तेन जित - जयत् - दिव्यत् खनत्सु ६।४।२
३ संस्कृते ६ | ४ | ३ दाधिकम् । वैधिकः ४ संसृष्टे ६ | ४ ४ दाधिकम् । वैषिकम् ५ तरति ६ |४| ९ औडुपिकः
आक्षिकम् | अभ्रिकः
६ नौ-द्विस्वरादिकः ६|४|१० नाविका । बाहुकः का ७ चरति ६ |४|११ दाधिकः
८ पदिकः ६|४|१३
९ वेतनादेः जीवति ६।४।१५ वैतनिकः । वाहिक: १० निर्वृत्तेऽक्षद्यूतादेः ६।४।२० आक्षद्यूतिकं वैरम् ११ भावादिमः ६।४।२१ वाकमम् १२ याचिता-पमित्यात् कण ६।४।२२
याचितकम् | आपमित्यकम्
१३ ओजः सहो - ऽम्भसो वर्तते ६ । ४ । २७
औजसिकः । साहसिकः
१४ तं प्रत्यनोः लोमेप-कूलात् ६।४।२८ प्रातिलोमिकः