Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 462
________________ તદ્ધિત પ્રકરણ ૬ ગરાઉ૭ ૪૩૭ ४८ सद्यस् अघ भने परेद्यवि मन वा-यमा निपात छे. समानेऽह्नि सद्यः । अस्मिन् अहनि अद्य । परस्मिन् परेद्यवि। सद्यो-ऽद्य-परेद्यवि अनि ७।२।९७ ४८ पूर्व अपर अधर उत्तर अन्य अन्यतर भने इतर २०६यी अहन् वाथ्य बाय सारे एद्युत् प्रत्यय थाय छे. पूर्वस्मिन् अहनि पूर्वेद्युः । अपरेयुः । अधरेद्युः । ईत्यादि. पूर्वा-ऽपरा-ऽधरोत्तरा-ऽन्या-ऽन्यतरेतराद् एधुस् ७।२।९८ ५० उभय थी अहन् १ायमा घुस् मने एद्युस् थाय छे. उभयस्मिन्नहनि उभयद्युः । उभयेयुः। उभयाद् धुश्च ७।२।९९ ५. ऐषमस् परुत् भने परारि १५ वा-यमा निपात छे. अस्मिन् वर्षे ऐषम: । पूर्वस्मिन् परस्मिन् वर्षे परुत् । पूर्वतरस्मिन् परतरस्मिन् वर्षे परारि । ऐषमः-परुत्-परारि वर्षे ७।२।१०० ५२ सनतन आसमां यथा समय हि प्रत्यय थाय छे. कस्मि ननद्यतने काले कर्हि । यहिं । तहिं । अनद्यतने हिः ७।२।१०१ પ૩ પ્રકારમાં વર્તમાન શિન્ અને વાઢિ સિવાય સર્વનામથી था प्रत्यय याय छे. सर्वेण प्रकारेण सर्वथा। यथा तथा । प्रकारे था ७।२।१०२ कथम् अने इत्थम् १२मा निपात छ. केन प्रकारेण कथम् । अनेन एतेन वा प्रकारेण इत्थम् । कथमित्थम् १२।१०३

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506