________________
તદ્ધિત પ્રકરણ ૬ ગરાઉ૭ ૪૩૭ ४८ सद्यस् अघ भने परेद्यवि मन वा-यमा निपात छे.
समानेऽह्नि सद्यः । अस्मिन् अहनि अद्य । परस्मिन् परेद्यवि।
सद्यो-ऽद्य-परेद्यवि अनि ७।२।९७ ४८ पूर्व अपर अधर उत्तर अन्य अन्यतर भने इतर २०६यी
अहन् वाथ्य बाय सारे एद्युत् प्रत्यय थाय छे. पूर्वस्मिन् अहनि पूर्वेद्युः । अपरेयुः । अधरेद्युः । ईत्यादि. पूर्वा-ऽपरा-ऽधरोत्तरा-ऽन्या-ऽन्यतरेतराद् एधुस् ७।२।९८ ५० उभय थी अहन् १ायमा घुस् मने एद्युस् थाय छे.
उभयस्मिन्नहनि उभयद्युः । उभयेयुः। उभयाद् धुश्च ७।२।९९ ५. ऐषमस् परुत् भने परारि १५ वा-यमा निपात छे.
अस्मिन् वर्षे ऐषम: । पूर्वस्मिन् परस्मिन् वर्षे परुत् । पूर्वतरस्मिन् परतरस्मिन् वर्षे परारि ।
ऐषमः-परुत्-परारि वर्षे ७।२।१०० ५२ सनतन आसमां यथा समय हि प्रत्यय थाय छे. कस्मि
ननद्यतने काले कर्हि । यहिं । तहिं । अनद्यतने हिः ७।२।१०१
પ૩ પ્રકારમાં વર્તમાન શિન્ અને વાઢિ સિવાય સર્વનામથી
था प्रत्यय याय छे. सर्वेण प्रकारेण सर्वथा। यथा तथा । प्रकारे था ७।२।१०२ कथम् अने इत्थम् १२मा निपात छ. केन प्रकारेण कथम् । अनेन एतेन वा प्रकारेण इत्थम् । कथमित्थम् १२।१०३