________________
४३८ . તદ્ધિત પ્રકરણ ૬ બરાઉ૦૪ પણ પ્રકારમાં વર્તમાન સંખ્યા વાચિ નામથી જ થાય છે.
एकेन प्रकारेण एकधा । द्विधा । त्रिधा । बहुधा । कतिधा । संख्याया धा ७।२।१०४ પ૬ વિચાલ ગમ્ય હોય ત્યારે સંખ્યાવાચિ નામથી ઘા પ્રત્યયા
થાય છે. વિચાલ એટલે એકનું અનેક થવું અને અનેકનું ये थ'. एको राशि द्वौं क्रियते द्विधा क्रियते । त्रिधा क्रियते एको राशि द्वौं भवति । द्विधा भवति । त्रिधा भवति । अनेकः एकः क्रियते एकधा क्रियते । विचाले च ७।२।१०५ ५७ एक शथी प्रा२ मते वियासमा ध्यम् [ध्यम ] वि४८
थाय छे. एकेन प्रकारेण ऐकध्यम् एकघा भुङ्क्ते । अनेकमेकं करोति ऐकध्यं करोति एकधा करोति ।
वैकाद्ध्य म ७२।१०६ ५८ द्वि भने त्रि श०६! १२ भने वियासमा धम् [धमा
सने एधा वि४८ से थाय छे. द्वाभ्यां प्रकाराभ्यां द्वधम् वैधम् द्वेधा त्रेधा द्विधा त्रिधा भुक्ते। एक राशि द्वौ करोति द्वैधम् त्रैधम् द्वेधा त्रेधा । द्विधा त्रिधा करोति ।
द्वि-त्रे धमजेधौ वा ७।२।१०७ ૫૦ ટ્ટિ અને ત્રિ શબ્દથી પ્રકારત અને વિચાલવત અર્થમાં
धण् प्रत्यय थाय छे. द्वौ प्रकारौ विभागौ वा एषां द्वैधानि । त्रैधानि । मा भव्यय नथी. 1-1-3२ मो. तद्वति धण् ७।२।१०८ १० वा२५ मां-सण्यावायिनामयी पा२ अर्थमा, कृत्वस
प्रत्यय याय छे. पञ्च वारा अस्य पञ्चकृत्वो भुक्ते