________________
તન્દ્રિત પ્રકરણ ૬
७२/१०९ ४३८
देवदत्तः । षट्कृत्वः । शतकृत्वः । सहस्रकृत्वो ऽधीते । बहुकृत्वः ।
वारे कृत्वस् ७ २ १०९
६१ द्वि त्रि यने चतुर्थी स् [सुच्] प्रत्यय थाय द्विः । त्रिः । चतु र्भुङ्क्ते ।
द्वि-त्रि- चतुरः सुच् ७।२।११०
१२ एक थी सुच् थाय छे अने एक ने। सकृत् थाय छे. सकृत् भुङ्क्ते ।
एकात् सकृत् चास्य ७।२।१११
थी धा थाय छे. बहव आसन्ना वारा अस्य बहुधा भुङ्क्ते । ५२५२ ४भे छे. बहो ssसने ७।२।११२
१३ ग्यासन्नवारमा वर्तमान बहु
૬૪ દિગ દેશ અને કાળમાં વર્તમાન−(૧) પ્રથમા પંચમી અને સપ્તમ્યન્ત દિક્ શબ્દથી સ્વાર્થમાં ઘા પ્રત્યય થાય છે. प्राची दिग् रमणीया प्राग् रमणीयम् । (अव्यय होवाथी प्राग् देशो रमणीयः नपुं स थाय छे.)
कालो
""
""
29
प्राच्या दिश आगतः प्रागागतः
"
""
"
प्राचः देशाद् प्राचः कालाद् प्राच्यां दिशि वसति प्राग् वसति ।
""
"
प्राचि देशे प्राचि काले
"
दिशब्दाद् दिग् देश-कालेषु प्रथमा - पञ्चमी -
ور
"
""
"9
"
सप्तम्याः ७।२।११३