________________
४.
४५ अन्
इदम
च कुत्र ।
તદ્ધિત પ્રકરણ ૬
७।२।९१ ४२ ततोभवान् । इतोभवान् । कुतोभवान् । विमेरे wa
पून्य अर्थमा १५२।५ छ. मे प्रमाणे आयुष्मद् । दीर्घायुस् । भने देवानांप्रिय पूवे ५९ ततः इतः कुतः विशेरे लेडीय छे. ततआयुष्यमान् विशेरे
भवत्वायुष्मद्-दीर्घायु-र्देवानांप्रियैकार्थात् ७।२।९१ ४३ तत्र ५५ ने14 छे. तत्रभवान् । तत्रायुष्मान् विगेरे.
त्रप् च ७।२।९२ ४४ त्रप् प्रत्यय ५२ ७i, किम् नः क्व भने कुत्र, एतद् ने
अत्र मने इदम् नो इह निपात थाय छे. ७-२-८४ थी त्रप , कस्मिन् इति क्व कुत्र । एतस्मिन् इति अत्र । अस्मिन् इह । क्वभवान् । कुत्रभवान् । अत्रभवान् । इहभवान् । क्वायुष्मान् विगेरे.
क्व कुत्रा-ऽत्रेह ७।२।९३ ४५ सतभ्यन्त किम् १७६५तथा द्वि युष्मद् अस्मद् भने
भवतु सिवाय सर्वादि १७-६ोयो भने मनेा बहु २०६! त्रप् प्रत्यय थाय छे. सर्वत्र । तत्र । बहुषु-बहुत्र ।
सप्तम्या: ७२९४ ४६ सप्तभ्यन्त किम् यत् तद् सर्व एक मने अन्य १७-६यो
स वाय हाय सारे दा प्रत्यय थाय छे. कस्मिन् काले कदा । यदा । तदा । सर्वदा । एकदा । अन्यदा । किम्-यत्-तत्-सर्वैकान्यात् काले दा ७।२।९५ ४७ सदा अधुना इदानीम् तदानीम् भने एतर्हि ६ मा
निपात छ. सर्वस्मिन् काले सदा । अस्मिन्काले अधुना इदानीम् एतर्हि । तस्मिन् काले तदानीम् । सदा-ऽधुनेदानीं-तदानीमेतहि ७।२।९६