Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 445
________________ કરી તદ્ધિત પ્રકરણ ૫ ગરાપિ૦ ८४ नुसण्यामान' अथ मां यत् तद् मने किम् थी अति [डति] प्रत्यय विक्ष्ये थाय छे. या संख्या मानमेषां यति यावन्तः । तति तावन्त: । कति कियन्तः । यत्तत्-किमः संख्याया डतिर्वा ७।१।१५० ८५ 'मेना मय' अर्थ मां-स-या पायी नामयी तयट प्रत्यय थाय है. चत्वारोऽवयवा अस्याः चतुष्टयी शब्दानां प्रवृत्तिः । पञ्चतयो यमः । सप्ततयी नयप्रवृत्तिः । दशतयो धर्मः । द्वादशतयः सिद्धान्तः । अवयवात् तयटू ७।१।१५१ ८६ द्वि भने त्रि श०६यी अयट वि४६ थाय छे. द्वौ अवयवा वस्य द्वयं द्वितयं तपः । अयं त्रितयं जगत् । त्रयः त्रितयो मोक्षमार्गः । द्वयी द्वितयी रज्जुः । द्वि-त्रिभ्याम् अयट् वा ७।१।१५२ ८७ 'सच्यापूर' मथ मां-५४यन्त सध्यावारि नामथा अ [डट् ] प्रत्यय याय छे. एकादशानां पूरणः एकादशः एकादशसंख्यापूरण इत्यर्थः । संख्यापूरणे डट् ७।१।१५५ विंशति विशेरथी विक्ष्ये तमट प्रत्यय थाय . विंशतेः पूरणः विंशतितमः, विंशः । विंशतितमी, विंशी। एकविंशतितमः, एकविंशः। विंशत्यादे वा तमटू ७।१।१५६ .. ८४ शत विगैरे तथा मास अर्धमास भने संवत्सर २७६थी . तमट् थाय छे. शतस्य पूरणः शततमः । शततमी । एकशततमः । एकशततमी । सहस्रतमः । लक्षतमः ।

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506