SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ કરી તદ્ધિત પ્રકરણ ૫ ગરાપિ૦ ८४ नुसण्यामान' अथ मां यत् तद् मने किम् थी अति [डति] प्रत्यय विक्ष्ये थाय छे. या संख्या मानमेषां यति यावन्तः । तति तावन्त: । कति कियन्तः । यत्तत्-किमः संख्याया डतिर्वा ७।१।१५० ८५ 'मेना मय' अर्थ मां-स-या पायी नामयी तयट प्रत्यय थाय है. चत्वारोऽवयवा अस्याः चतुष्टयी शब्दानां प्रवृत्तिः । पञ्चतयो यमः । सप्ततयी नयप्रवृत्तिः । दशतयो धर्मः । द्वादशतयः सिद्धान्तः । अवयवात् तयटू ७।१।१५१ ८६ द्वि भने त्रि श०६यी अयट वि४६ थाय छे. द्वौ अवयवा वस्य द्वयं द्वितयं तपः । अयं त्रितयं जगत् । त्रयः त्रितयो मोक्षमार्गः । द्वयी द्वितयी रज्जुः । द्वि-त्रिभ्याम् अयट् वा ७।१।१५२ ८७ 'सच्यापूर' मथ मां-५४यन्त सध्यावारि नामथा अ [डट् ] प्रत्यय याय छे. एकादशानां पूरणः एकादशः एकादशसंख्यापूरण इत्यर्थः । संख्यापूरणे डट् ७।१।१५५ विंशति विशेरथी विक्ष्ये तमट प्रत्यय थाय . विंशतेः पूरणः विंशतितमः, विंशः । विंशतितमी, विंशी। एकविंशतितमः, एकविंशः। विंशत्यादे वा तमटू ७।१।१५६ .. ८४ शत विगैरे तथा मास अर्धमास भने संवत्सर २७६थी . तमट् थाय छे. शतस्य पूरणः शततमः । शततमी । एकशततमः । एकशततमी । सहस्रतमः । लक्षतमः ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy