________________
કરી તદ્ધિત પ્રકરણ ૫ ગરાપિ૦ ८४ नुसण्यामान' अथ मां यत् तद् मने किम् थी
अति [डति] प्रत्यय विक्ष्ये थाय छे. या संख्या मानमेषां यति यावन्तः । तति तावन्त: । कति कियन्तः । यत्तत्-किमः संख्याया डतिर्वा ७।१।१५० ८५ 'मेना मय' अर्थ मां-स-या पायी नामयी तयट
प्रत्यय थाय है. चत्वारोऽवयवा अस्याः चतुष्टयी शब्दानां प्रवृत्तिः । पञ्चतयो यमः । सप्ततयी नयप्रवृत्तिः । दशतयो धर्मः । द्वादशतयः सिद्धान्तः ।
अवयवात् तयटू ७।१।१५१ ८६ द्वि भने त्रि श०६यी अयट वि४६ थाय छे. द्वौ अवयवा
वस्य द्वयं द्वितयं तपः । अयं त्रितयं जगत् । त्रयः त्रितयो मोक्षमार्गः । द्वयी द्वितयी रज्जुः । द्वि-त्रिभ्याम् अयट् वा ७।१।१५२
८७ 'सच्यापूर' मथ मां-५४यन्त सध्यावारि नामथा
अ [डट् ] प्रत्यय याय छे. एकादशानां पूरणः एकादशः एकादशसंख्यापूरण इत्यर्थः । संख्यापूरणे डट् ७।१।१५५ विंशति विशेरथी विक्ष्ये तमट प्रत्यय थाय . विंशतेः पूरणः विंशतितमः, विंशः । विंशतितमी, विंशी। एकविंशतितमः, एकविंशः। विंशत्यादे वा तमटू ७।१।१५६ .. ८४ शत विगैरे तथा मास अर्धमास भने संवत्सर २७६थी .
तमट् थाय छे. शतस्य पूरणः शततमः । शततमी । एकशततमः । एकशततमी । सहस्रतमः । लक्षतमः ।