________________
તદ્ધિત:પ્રકરણ ૫ હાશ૧૭ ૪૨૧ मासस्य पूरणो मासतमो दिवसः । अर्घमासतमः । संवत्सरतमः ।
शतादि-मासा-ऽधमास-संवत्सरात् ७।१।१५७ ८० સંખ્યા આદિમાં ન હોય તે પણ વિગેરે શબ્દોથી
तमट् प्रत्यय थाय छे. षष्टेः पूरणः षष्टितमः । सप्ततितमः । अशीतितमः । नवतितमः । एकषष्टितमः एकषष्टः ७-१-१५६
षष्टयादेः असंख्यादेः ७।१।१५८ કર સંખ્યા આદિમાં ન હોય તે નકારાત શબ્દોથી મ
प्रत्यय थाय छे. पश्चनां पूरणः पञ्चमः । पञ्चमी । सप्तमः । अष्टमः । नवमः । दशमः ।
नो मट् ७।१५९ १२ बहु गण पंग भने संघ शम्थी तिथ [पित्तिथट ] प्रत्यय
थाय छे. बहुतिथः । गणतिथः । प्रगतिथः । संघतिथः । बढ्वीनां पूरणी बहुतिथी । -२-५० ।। पित्तिथट बहु-गण-पूग-संघात् ७।१।१६० 3 अतु सतवाणा शहाथी पित् इथट थाय छे. इयतिथः । कियतिथः । इयतीनां पूरगी इयतिथी ।
अतोरिथट् ७।१।१६१ ८४ षट् कति भने कतिपय १७:थी पित् थट् प्रत्यय याय छे.
षण्णां पूरणः षष्ठः । कतिथः । कतिथी । कतिपयथी। । षट्-कति-कतिपयात् थट् ७।१।१६२ ८५ चतुर शथी पित् थट् प्रत्यय थाय छे. चतुर्णा पूरणः
चतुर्थः । चतसृषां पूरणी चतुर्थी । चतुरः ७।१।१६३