SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४२२ તદ્ધિત પ્રકરણ પ ૯૬ વસ્તુ શબ્દથી ચ અને झोप थाय छे. तुर्यः, तुरीयः । तुर्या तुरीया । येयौ च लुक् च ७।१।१६४ ६७ द्वि शब्थी तीय थाय छे. द्वितीयः । द्वितीया । द्वेस्तीयः ७।१।१६५ ૯૮ ત્રિ શબ્દથી રૉય થાય છે અને તુ આદેશ થાય છે. तृतीयः । तृतीया । सू तु च ७।१।१६६ ७/१/१६२ પ્રત્યય થાય છે અને ૬ ના ૯૯ કર્તાની તૃતીયાના અ માં- દ્વિતીયાન્ત, કેવલ શબ્દથી અને આદિપદ સહિત પૂર્વ શબ્દથી પ્રત્યય थाय छे. पूर्वमनेन ( कटः कृतः ) पूर्वी कटम् । पूर्वी ओदनम् । पूर्वी पयः । कृतः कटः पूर्वमनेन कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । हत्याहि २-२-४ पूर्वमनेन स देवेन ७|१|१६७ 1 १०० प्रथमान्त इष्टादि होथी इन् थाय छे. इष्टो यज्ञोऽनेन इष्टी यज्ञे । अधीती व्याकरणे । छत्याहि २-२-८८ इष्टादेः ७|१|१६८ १०१ इन्द्र २०६ने इय प्रत्यय लागीने इन्द्रिय शब्नो निपात थाय छे. इन्द्रः आत्मा तस्य लिङ्गम् इन्द्रियम् । इन्द्रियम् ७|१|१७४ ૧૦૨ વિત્ત' અર્થમાં-તૃતીયાન્ત નામથી નવુ અને ચળ પ્રત્યય थाय छे. वित्तो ज्ञातः प्रकाशः इत्यर्थः । विद्यया वित्तः विद्याचञ्चुः । विद्याचणः । वेशबञ्चुः । केशचणः । तेन वित्ते चञ्चु चणौ ७।१।१७५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy