________________
તદ્ધિત પ્રકરણ ૫ ૨૪૨ ૪૧૯ पुरुषमात्रम् । पुरुषदघ्नम् । पुरुषद्वयसमुदकम् । पौरुषी, पुरुषमात्री छाया । हस्ति-पुरुषाद् वाऽण ७।१।१४१ ८० व प्रभावारि २०६यी दध्नट ने द्वयसट विये
थाय 2. ऊरुः प्रमाणमस्य ऊरुघ्नम् । ऊरुद्वयसम् । ऊरुमात्रमुदकम् । वोव दन-द्वयसटू ७।१।१४२
૮૧ માનવાચિ ન અંતવાળા ર અંતવાળ સંખ્યા શબ્દથી
सने विंशति शथी डिन् प्रत्यय थाय छे. पञ्चदश परिमाणमस्य पञ्चदशी अर्धमासः । त्रिंशी मासः । त्रयस्त्रिंशिनो देवविशेषाः । विशिनो भवनेन्द्राः । (मानात् शन्-शद्-विंशते:) डिन् ७।१।१४७
८२
मनु भान' अर्थ मां-प्रथमान्त इदम् मने किम् शच्या अत् [अतु) प्रत्यय थाय छे तथा इदम् न इय् सने किम् ना किय माहेश थाय छे. चतुर्विधं मानम्प्रमाण-इदं मानमस्य इयान् पटः । कियान् पटः । परिमाण-इयद्धान्यम् । कियद्धान्यम् । उन्मान-इयत्सुवर्णम् । संख्या-इयन्तो गुणिनः । कियन्तो गुणिनः ।
इदं-किमोऽतु: इय-किय् चास्य ७१।१४८ ८३ तद् यद् अने एतद् या आवत् [डावतु] प्रत्यय थय छे.
यावत् । तावत् । एतावत् । यावती । तावती । . यत्तदेतदो डावादिः ७।१।१४९