________________
૪૧૮ તદ્ધિત પ્રકરણ ૫
७।१।१२५ ૭૫ સંકીર્ણ પ્રકાશ અધક અને સમીપ અર્થમાં–અનુક્રમે
सम् प्र उद् भने नि २०६थी कट प्रत्यय थाय छे. संकटः । प्रकटः । उत्कटः । निकटः। सं-प्रोद-नेः संकीण-प्रकाशा-ऽधिक-समीपे ७।१।१२५
७६ 'घटते' मथ मां-सतभ्यन्त कर्म श५-४था ठ प्र.यय थाय
छे. कर्मणि घटते कर्मठः-कर्मशूरः । तत्र घटते कर्मणः ठः ७।१।१३७
७७ 'अस्य संजातम्' अर्थ मां-प्रथमान्त तारकादि शोथी
इत प्रत्यय थाय छ. तारकाः संजाता अस्य तारक्तिं नभः । पुष्पाणि संजातान्यस्य पुष्पितस्तरुः । पण्डा (सदसद्विवेकिनी बुद्धिः) संजातास्य पण्डितः । त्यादि तदस्य संजातं तारकादिभ्य इतः ७।१।१३८
७८ 'अस्य प्रमाणम्' मथ मां-प्रभाएका यि प्रथमान्त १५४थी.
मात्रट थाय छे. आयाममानं प्रमाणम् समानु भान તે પ્રમાણ. તે બે પ્રકારનું છે. ઉર્વમાન અને તિયંગમાન. १ जानुनी प्रमाणमस्य जानुमात्रमुदकम् । जानुमात्री खाता पाई । ऊरुमात्रमुदकम् । ऊरुमात्री खाता । २ रज्जुमात्री भूमिः । प्रत्यय टित् पाथी डी. प्रमाणाद् मात्रट ७।१।१४० ७८ हस्ति भने पुरुष शम्थी विथे अण थाय छे. हस्ती
प्रमाणमस्य हास्तिनम् । हस्तिमात्रम् । हरितदनम् । हस्तिद्वयसम् उदकम् ७-१-१४२ । हास्तिनी । हस्तिमात्री । हस्तिनी । हस्तिद्वयसी खाता । पौरुषम् ।