________________
તદ્ધિત પ્રકરણ ૫ છાશ૨૦૮ ૪૧૭ ૬૭ “તુલ્ય અર્થમાં-સંજ્ઞા અને પ્રતિકૃતિમાં જ પ્રત્યય થાય
छ, अश्वस्य तुल्यः अश्वक: मैत्रः । अश्वकम् रूपम् ।
तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः ७१।१०८ १८ शाखादि थी य थाय छ. शाखायास्तुल्यः शाख्यः ।
मुखस्य तुल्यः मुख्यः । जघन्यः । शाखादे येः ७।१।११४ १८ द्र २०६थी य थाय छे. स०५ डेय ते. विशिष्टेष्टपरिणामेन
भवतीति भव्यम्-अभिप्रेतानामर्थानां पात्रम् । द्रुतुल्यः द्रव्यम् अयं माणवकः । द्रव्यं कार्षापणम् । यथा द्र अग्रन्थि अजिज़ दारु उपकल्प्यमानं विशिष्टेष्टरूपं भवति तथा माणवकोऽपि विनीयमानो विद्यालक्ष्म्यादिभाजन भवतीति ।
द्रोः भव्ये ७।१।११५ ७० कुशाग्र शथी ईय थाय छे. कुशाग्रस्य तुल्यं कुशाग्रीयं
शास्त्रम् । कुशाग्रीया बुद्धिः तीक्ष्णत्वात् । __ कुशाग्रादीयः ७।१।११६ ७. शर्करादि थी अण् थाय छे. शार्करं दधि मधुरत्वात् ।
शर्करादेरण् ७।१।११८ ७२ सपत्नी थी अ थाय छे. सपत्न्यास्तुल्यः सपत्नः शत्रुः ।
अः सपत्न्याः ७।१।११९
७३ 'विस्तृत' अथ मां-वि शथी शाल भने शङ्कट प्रत्यय
थाय छे. विशालः । विशङ्कटः ।।
वेः विस्तृते शाल-शङ्कटौ ७।१।१२३ । ७४ वि शम्थी कट थाय छे. विकटः।
कटः ७।१।१२४ ૨૭