________________
૪૧૬ . alद्धत ४२४ ५ ७१।१०५
अद्य श्वो वा विजनिध्यमाणा अद्यश्वीना गौः । अद्य श्वो वा भविष्यति अद्यश्वीनो लाभः । अद्यश्वीनं मरणम् । एवम् अद्यप्रातः शब्दात् अद्यप्रातीना गौः । अद्यप्रातीनो लाभः । अद्यप्रातीनं मरणम् । आ-गोप्रतिदानं कारी, आगवीनः कर्मकरः प्रतिदानशब्दस्य लुप् । सप्तभिः पदैः अवाप्यम् साप्तपदीनं सख्यम् । साप्तपदीनः सखा सही ईनञ् छे भाटे वृदि. समांसमीना-ऽद्यश्वीना-ऽद्यप्रातीना-ऽऽगवीन-साप्तपदीनम्
७।१।१०५ ६५ अषडक्ष आशितंगु अलंकर्म सने अलंपुरुष श६५
स्वार्थमा ईन प्रत्यय थाय छे. अविद्यमानानि षडक्षीणि अस्मिन् अषडक्षीणो मन्त्रः । अषडक्षीणी क्रीडा, द्वाभ्यां साध्यत इत्यर्थः । अषडक्षीणः कन्दुकः येन द्वौ क्रीडतः । अदृश्यानि षडक्षीण्यस्य अषडक्षीणः चैत्रः पितुः पितामहस्य पुत्रस्य चाद्रष्टेत्यर्थः । इन्द्रियपर्यायो वाक्षशब्दःअग्द्यिमानानि षडक्षीणि अस्य अषडक्षीणोऽमनस्कः । आशिता गावोऽस्मिन्निति आशितंगु तत ईनः आशितंगवीनमरण्यम् । अलं कर्मणे अलंकर्माणः । अलंपुरुषाय अलंपुरुषीणः । 3-1-४७ समास ५४ी ईनः अषडक्षा-ऽऽशितंग्वलंकर्मा-ऽलंपुरुषादीनः ७।१।१०६ અર્ જેને અને છે એવા નામથી જ પ્રત્યય સ્વાર્થમાં વિકપે થાય છે, પણ દિવાચિ સ્ત્રીલિંગનામથી થતું નથી. प्राक् प्राचीनम् । प्रत्यक् प्रतिचीनम् । उद उदीचीनम् । अवाक् अवाचीनम् । सम्यङ् समीचीनः । प्राचीना शाखा । प्राची दिक् सखी ईन नलि थाय. अ-दिक्-स्त्रियां वा-ऽश्वः ७१।१०७