________________
તદ્ધિત પ્રકરણ ૫ શશશ૦૦ ૪૧૫ ५८ 'गामिन् ' अर्थम, द्वितीयान्त, यथाकाम अनुकाम भने
अत्यन्त श७४थी ईन प्रत्यय थाय छे. यथाकामं गामी यथाकामीनः अनुकामीनः यथेच्छंगामीत्यर्थः। अत्यन्तं गामी अत्यन्तीनः भृशं गन्तेत्यर्थः । यथाकामा-ऽनुकामा-ऽत्यन्तं गामिनि ७।१।१०० ६० पारावार पार अवार अने अवारपार श६थी ईन प्रत्यय
थाय छे. पारावारं गामी पारावारीणः । पारंगामी पारीणः । अवारीणः । अवारपारीणः । पारावारं व्यस्त-व्यत्यस्तं च ७।१।१०१
पारावार । अवारीणः गामी पारावार २०६या ।
११ 'अलं गामिन्' अथ मां-अनुगु श०-६थी ईन थाय छे.
अनुगु अलंगामी अनुगवीनो गोपालकः । गवामनु अनुगु । अलम् पर्याप्तम् ५२५२
अनुगु अलम् ७।१।१०२ १२ अध्वन् यी य भने ईन थाय छे. अध्वानमलंगामी __ अध्वन्यः । अध्वनीनः । ७-४-४८
अध्वानं येनौ ७।१।१०३ १७ अभ्यमित्र शथी ईय य भने ईन थाय छे. अभ्यमित्रमलं
गामी अभ्यमित्रीयः। अभ्यमित्र्यः । अभ्यमित्रीणः अमित्राभिमुखं भृशं गन्तेऽत्यर्थः। अभ्यमित्रमीयश्च ७।१।१०४
१४ समांसमीन अद्यश्वीन अद्यप्रातीन आगवीन भने साप्त
पदीन है। ईन प्रत्ययान्त निपातथी सि थाय छे. समां समां गर्भ धारयति समांसमीना गौः। समा-वर्षम् ।