Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir

View full book text
Previous | Next

Page 439
________________ ४१४ . તદ્ધિત પ્રકરણ ૫ ७।१।९२ बल-वातादलः ७।१।९१ ५५ 'असह' मथ मां शीत उष्ण मने तृप्र २०६थी आलु थाय छे. शोतस्य असहः-शीतमसहमानः शीतालुः । उष्णालुः । तृप्रालुः । शीतोष्ण-तृप्रादालुः असहे ७।१।९२ ५६ 'तद् दृश्यतेऽस्मिन् ' २५ भां, प्रथमान्त यथामुख भने संमुख २०६थी ईन प्रत्यय थाय छे. यथामुखं दृश्यतेऽस्मिन् यथामुखीनः आदर्शादिः । संमुखं , संमुखीनः ,, यथामुख-संमुखाद् ईनः तद् दृश्यतेऽस्मिन् ७।१।९३ ५७ च्याप्नोति' २५ मां, सर्व माहिम छे बने मेवा द्वितीयान्त पथिन् अङ्ग कर्म पत्र पात्र भने शराव शोथी ईन प्रत्यय थाय छे. सर्वपथं व्याप्नोति सर्वपथीनो रथः । सर्वपथान् , सर्वपथीनमुदकम् । सर्वाङ्गाणि , सर्वाङ्गीणस्तापः । सर्वकर्माणि , सर्वकर्मीणः पुरुषः । सर्वपत्राणि ,, सर्वपत्रीणः सारथिः ! पत्रम्-वाहनम् । सर्वपात्रम् , सर्वपात्रीणः ओदनः। पात्रम्-भाजनम् । सर्वशरावाणि ,, सर्वशरावीणः ओदनः । सर्वादेः पथ्यङ्ग-कर्म-पत्र-पात्र-शरावं व्याप्नोति ७११९४ ५८ आप्रपद श थी ईन प्रत्यय थाय छे. आ प्रपदात-आप्र पदम् । आप्रपदं व्याप्नोति आप्रपदीनः पटः। पाना અગ્રભાગ સુધી લાંબે પટ. आ-प्रपदम् ७।१।९५

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506