Book Title: Gujaratima Sanskrit Bhashanu Vyakaran
Author(s): Shivlal Nemchand Shah
Publisher: Hemchandracharya Jain Gyanmandir
View full book text
________________
૪૧૨
તન્દ્રિત પ્રકરણ પ
७११/६५
1
४3 कपि भने ज्ञाति थी एय [ एयण् ] तथा त्व तल् थाय छे. कापेयम् । कपित्वम् । कपिता । ज्ञातेयम् । ज्ञातित्वम् । ज्ञातिता । कपि ज्ञातेरेयण् ७।१।६५
४४ प्रणिति राज्होथी भने वय वायि राहोथी अ [ अम् ]
1
तथा तथ तल् थाय छे. आश्वम् । अश्वत्वम् । अश्वता । गार्दभम् । माहिषम् । हस्तिनो हास्तम् । ७-४-११ कौमारम् । कुमारत्वम् । कुमारता । कैशोरम् । शावम् । प्राणि-जाति-वयोऽर्थाद् अन् ७ ११६६
४५ युवादि शोधा अ [ अण् ] थाय छे. यूनो युवते व भावः कर्म वा यौवनम् । युवत्वम् । युवता । यौवनिका अकञ् ७-१-७२ । स्थाविरम् | स्थविरत्वम् । स्थविरता ६. । स्थाविर्यम् श्रामण्यम् पैशुन्यम् टयण ७-१-१० युवादेरण ७|१|६७
૪૬ લઘુ સ્વર આદિમાં હેાય એવા વન્તિ અને ૩ વર્ણાન્ત અને વર્ષોંન્ત શબ્દોથી ક્ષત્ તથા સ્વ ૢ થાય છે. शुचे र्भावः कर्म वा शौचम् | शुचित्वम् । शुचिता । शकुनेः शाकुनम् । मुने र्भावः कर्म वा मौनम् । हरितक्या हारितकम् | तितउनस्तैतवम् । पृथोः पार्थवम् । पटोः पाटवम् । लाघवम् । वध्वा वाधवम् । पितुः पैत्रम् । वृ-वर्णा लघ्वादेः ७११।६९
૪૭ ત્રણ કે તેથી વધારે સ્વરવાળા શબ્દોમાં ર્ ઉપાન્ય હોય અને પ્ ની પૂર્વે ગુરુ સ્વર હાય એવા શબ્દોથી અઞ તથા વ तल् थाय छे. रामणीयकम् । रमणीयत्वम् । रमणीयता । दार्शनीयकम् । कामनीयकम् । औपाध्यायकम् । आचार्यकम् । योपान्त्याद् गुरुपोत्तमाद् असुप्रख्याद् अकञ् ७|१।७२

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506