________________
૪૧૨
તન્દ્રિત પ્રકરણ પ
७११/६५
1
४3 कपि भने ज्ञाति थी एय [ एयण् ] तथा त्व तल् थाय छे. कापेयम् । कपित्वम् । कपिता । ज्ञातेयम् । ज्ञातित्वम् । ज्ञातिता । कपि ज्ञातेरेयण् ७।१।६५
४४ प्रणिति राज्होथी भने वय वायि राहोथी अ [ अम् ]
1
तथा तथ तल् थाय छे. आश्वम् । अश्वत्वम् । अश्वता । गार्दभम् । माहिषम् । हस्तिनो हास्तम् । ७-४-११ कौमारम् । कुमारत्वम् । कुमारता । कैशोरम् । शावम् । प्राणि-जाति-वयोऽर्थाद् अन् ७ ११६६
४५ युवादि शोधा अ [ अण् ] थाय छे. यूनो युवते व भावः कर्म वा यौवनम् । युवत्वम् । युवता । यौवनिका अकञ् ७-१-७२ । स्थाविरम् | स्थविरत्वम् । स्थविरता ६. । स्थाविर्यम् श्रामण्यम् पैशुन्यम् टयण ७-१-१० युवादेरण ७|१|६७
૪૬ લઘુ સ્વર આદિમાં હેાય એવા વન્તિ અને ૩ વર્ણાન્ત અને વર્ષોંન્ત શબ્દોથી ક્ષત્ તથા સ્વ ૢ થાય છે. शुचे र्भावः कर्म वा शौचम् | शुचित्वम् । शुचिता । शकुनेः शाकुनम् । मुने र्भावः कर्म वा मौनम् । हरितक्या हारितकम् | तितउनस्तैतवम् । पृथोः पार्थवम् । पटोः पाटवम् । लाघवम् । वध्वा वाधवम् । पितुः पैत्रम् । वृ-वर्णा लघ्वादेः ७११।६९
૪૭ ત્રણ કે તેથી વધારે સ્વરવાળા શબ્દોમાં ર્ ઉપાન્ય હોય અને પ્ ની પૂર્વે ગુરુ સ્વર હાય એવા શબ્દોથી અઞ તથા વ तल् थाय छे. रामणीयकम् । रमणीयत्वम् । रमणीयता । दार्शनीयकम् । कामनीयकम् । औपाध्यायकम् । आचार्यकम् । योपान्त्याद् गुरुपोत्तमाद् असुप्रख्याद् अकञ् ७|१।७२