________________
તન્દ્રિત પ્રકરણ પ
७१७३४१३
४८ चौरादि हाथी अकञ् तथा त्व तल् थाय छे. चौरस्य भावः कम वा चौरिका स्त्री चौरकम् न । धौर्तिका स्त्री । धौर्तकम् न । मानोज्ञकम् न. । प्रेयरूपकम् न. । चौरत्वम् । चौरता | चौर्यम् धौर्त्यम् ट्यग् ७-१-१० चौरादेः ७|१|७३
४८ क्षेत्र अर्थभां षडयन्त्र नाभथी शाकट अने शाकिन प्रत्यय थाय छे. इक्षूणां क्षेत्रम् इक्षुशाकटम् । इक्षुशाकिनम् । मूलकशाकटम् । मूलकशाकिनम् ।
शाकट - शाकिनौ क्षेत्रे ७ १९७८
૫૦
धान्य वाथि शहाथी ईन [ईनञ् ] थाय छे. कुलत्थानां क्षेत्रम् कौलत्थीनम् । मौद्गीनम् । मौद्गीनम् । नैवारीणम् । कौद्रवीणम् । २-३-१३
धान्येभ्य इनञ् ७ ११७९
प्रैयङ्गवीणम् ।
।
५१ भूण अर्थभां, कर्णादि शहाथी जाह प्रत्यय थाय छे. कर्णस्य मूलम् कर्णजाहम् । अक्षिजाहम् | हत्याहि कर्णादेर्मूले जाहः ७|१|८८
५२ पक्ष म्हथ ति प्रत्यय थाय छे. पक्षस्य मूलम् पक्षतिः प्रतिपत्तिथिः । पक्षात् तिः ७ ११८९
43 'सह' 'अर्थ'भां ( १ ) षष्ठयन्त हिम शहथी एलु प्रत्यय थाय छे. हिमस्य सहः - हिमं सहमान: हिमेलुः । हिमालः सहे ७|१|९०
५४ बल भने वात म्हथी ऊल थाय छे. बलूलः । वातूलः ।