________________
षष्टोऽध्यायः द्वितीयः पादः तद्धित-प्रकरणम् २ [ रक्तादि - संस्कृतभक्ष्य - पर्यन्तार्थेषु प्रत्ययाः ।
1
१ रागाट् टो रक्ते ६।२।१ कौसुम्भं वासः । काषायम् २ लाक्षा- रोचनाद इक ६।२।२ लाक्षिकम् । रौचनिकम् ३ षष्ठ्याः समूहे ६ |२| ९ चाषम् । काकम् । बाकम् | शौकम् ४ भिक्षादेः ६।२।१० भैक्षम् । गार्भिणन् । यौवतम्
.
५ गोत्रोक्ष-वत्सोष्ट्र- वृद्धा ऽजोरभ्र मनुष्य-राज- राजन्य-राज पुत्राद् अक ६।२।१२ औपगवकम् । औक्षकम्
६ केदाराम् ण्यश्व ६।२।१३ कैदार्यम् कैदारकम्
७ कवचि - हस्त्य चित्ताच चेक ६।२।१४ कावचिकम् .८ धेनोरनञः ६ । २ । १५ धैनुकम्
९ गणिकाया ण्यः ६।२।१७ गाणिक्यम्
"
१० केशाद् वा ६।२।१८ कैश्यम्, कैशिकम्
११ वा ऽश्वाद् ईयः ६।२।१९ अश्वीयम्, आश्वम् १२ गो-रथ-वातात् त्र- कटयल - ऊलम् ६।२।२४ गोत्रा । १३ पाशादेश्व यः ६।२।२५ पाश्या । तृण्या | वात्या - १४ श्वादिभ्यः अब ६ २।२६ शौवम् । आह्नम् । १५ खलादिभ्यो लिन ६।२।२७ खलिनी, खल्या । ऊकिनी १६ ग्राम-जन-बन्धु-गज-सहायात् तल ६।२।२८ ग्रामता १७ पुरुषास्कृत-हित-वध विकारे चैयञ् ६।२।२९ पौरुषेयः १८ विकारे ६ । २ । ३० आश्मनः, आश्मः
१९ प्राण्यौषधि-वृक्षेभ्यो ऽवयवे च ६ । २ । ३१ कापीतम् ।