________________
धातुरूप-प्रकरणम् ५
१९ वजे नवा ४ | ३ | २२ परिषस्वजे - परिषस्वजे २० ज - नशो न्युपान्त्ये तादिः क्त्वा ४।३।२३ रक्त्वा, रक् २१ ऋतुष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट् ४।३।२४। ऋतित्वा अर्तित्वा । लुचित्वा लुञ्चित्वा २२ वौ व्यञ्जनादेः सन् चायः ४।३।२५ द्युतित्वा योतित्वा २३ न डीङ् - शीङ्-पू-घृषि-विदि- स्विदि- मिदः ४ | ३ | २७ डयितः । शयितः । पवितः । पवितवान्
२४ क्ला ४।३।२९ देवित्वा । भ्रंशित्वा । त्रश्चित्वा २५ क्षुच - क्लिश- कुप- गुध - मृड - मृद - बद-वसः ४ | ३ | ३१ क्षुत्वा । मृडित्वा । उदित्वा । उषित्वा ।
२५३
२६ रुद - विद-मुप-ग्रह स्वप- प्रच्छः सन् च ४ | ३ | ३२ रुदित्वा २७ नामिनोऽनट् ४।३।३३ निनीषति । तितीर्षति २८ उपान्त्ये ४ | ३ | ३४ बिभत्सति । बुभुत्सते २९ सिजाशिषावात्मने ४ | ३ | ३५ अभित्त । भित्सीष्ट ३० ऋवर्णात् ४ | ३ | ३६ अकृत । कृषीष्ट । अती | तीर्षीष्ट ३१ गमो वा ४ | ३ | ३७ समगत, समस्त । संगषीष्ट, संगषीष्ट ३२ हनः सिच् ४ | ३ | ३३ यमः सूचने ४ | ३ | ३९ उदायत
३८ आहत | आहसाताम् । आहसत
३४ वा स्वीकृतौ ४।३।४० उपायत, उपायंस्त कन्याम् ३५ इव स्था-दः ४।३।४१ उपास्थित | आदित | आदिषाताम्
३६ मृजोऽस्य वृद्धिः ४ | ३ | ४२ माष्टि ३७ ऋतः स्वरे वा ४ | ३ |
४३ मार्जन्ति, मृजन्ति
7