________________
धातुरूप-प्रकरणम् ६
૨૭૫
१८ सनीङ ४ । ४ । २५ अधिजिगांसते । जिगमिषति । अधिनि
१९ माः परोक्षायाम् ४।४।२६ अधिजगे २० णौ सन् - डे वा ४।४।२७ अधिजिगापयिषति २१ वाऽद्यतनी - क्रियातिपन्यो र्गी ४।४।२८
अध्यगीष्ट, अध्यैष्ट
२२ अड् धातोरादि ईस्तन्यां चाऽमाङा ४।४।२९ अजयत् २३ एत्यस्ते वृद्धिः ४|४|३० आयन् । आस्ताम् २४ स्वरादेस्ता ४ | ४ | ३१ आटीत् । ऐषिध्यत । ऐच्छत्
1
२५ स्ताद्यशितोऽत्रोणादेरिट् ४ | ४ | ३२ लविष्यति । लविता २६ ते ग्रहादिभ्यः ४ | ४ | ३३ निगृहीतिः । भणितिः २७ गृहोsपरोक्षायां दीर्घः ४ | ४ | ३४ ग्रहीता । ग्रहीष्यति २८ वृतो नवाऽनाशी : - सिच्परस्मै च ४ | ४ | ३५ प्रावरीता २९ इह सिजाशिषोरात्मने ४।४।३६ अवृत, अवरीष्ट अवरिष्ट ३० धूगौदितः ४ | ४ | ३८ धोता, घविता । रद्धा, रधिता ३१ (निष्कुषः) क्तयोः ४|४|४० निष्कुषितः निष्कुषितवान् ३२ - वचः क्त्वः ४|४|११ जरित्वा । विवा ३३ ऊदितो वा ४|४|४२ दावा, दमित्वा ३४ क्षुध वस्तेषाम् ४|४|४३ क्षुधितः । उषित्वा ३५ लुभ्यश्च र्विमोहा - ४ ४ ४४ भविता गुरवः ३६ पूडू - विलशिभ्यो नवा ४ |४ |४५ पूतः, पवितः