________________
३४२
. कृदन्त-प्रकरणम् ४ १० प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ ५।४।२९ ग्रामं गच्छ,
त्वयाऽत्र स्थातव्यम् ११ शक्ता-ऽ हे कृत्याः (सप्तमी) च ५।४।३५ त्वयाऽयं भारो
बहनीयः, त्वममुं भार वहेथाः १२ णिन् चाऽऽवश्यका-ऽऽधमर्ये ५।४।३६ अवश्यंकारी ।
शतं दायी। १३ आशिष्याशी:-पञ्चम्यौ ५।४।३८ चिरंजीव्याः, चिरं जीव १४ माङयद्यतनी ५।४।३९ मा वादीदधर्मम् १५ सस्मे ह्यस्तनी च ५।४।४० मास्म कुप्यः, कोपी र्वा
१६ धातोः सम्बन्धे प्रत्ययाः ५।४।४१ भावि कृत्यमासीत् १७ भृशा ऽऽभीक्ष्ण्ये हि-स्वौ यथाविधि, त-ध्वमौ च तद्युष्मदि
५।४।४२ लुनीहि लुनीहत्येवायं लुनाति
१८ (तुल्यकत के) प्राककाले (क्त्वा नवा) ५।४।४७ भुक्त्वा व्रजति १९ ख्णम् चा ऽऽभीक्ष्ण्ये ५।४।४८ भोज भोजं याति २० पूर्वाऽग्रे-प्रथमे ५।४।४९ पूर्व भोजं याति २१ अन्यथैवं-कथमित्थमः कृगोऽनर्थकात् ५।४।५०
अन्यथाकारं भुङ्क्ते २२ यथा-तथादीप्योत्तरे ५।४।५१ यथाकार तथाकारमहं
भोक्ष्ये किं तवाऽनेन २३ शापे व्याप्यात् ५।४।५२ चौरंकारमाक्रोशति