SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३४२ . कृदन्त-प्रकरणम् ४ १० प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ ५।४।२९ ग्रामं गच्छ, त्वयाऽत्र स्थातव्यम् ११ शक्ता-ऽ हे कृत्याः (सप्तमी) च ५।४।३५ त्वयाऽयं भारो बहनीयः, त्वममुं भार वहेथाः १२ णिन् चाऽऽवश्यका-ऽऽधमर्ये ५।४।३६ अवश्यंकारी । शतं दायी। १३ आशिष्याशी:-पञ्चम्यौ ५।४।३८ चिरंजीव्याः, चिरं जीव १४ माङयद्यतनी ५।४।३९ मा वादीदधर्मम् १५ सस्मे ह्यस्तनी च ५।४।४० मास्म कुप्यः, कोपी र्वा १६ धातोः सम्बन्धे प्रत्ययाः ५।४।४१ भावि कृत्यमासीत् १७ भृशा ऽऽभीक्ष्ण्ये हि-स्वौ यथाविधि, त-ध्वमौ च तद्युष्मदि ५।४।४२ लुनीहि लुनीहत्येवायं लुनाति १८ (तुल्यकत के) प्राककाले (क्त्वा नवा) ५।४।४७ भुक्त्वा व्रजति १९ ख्णम् चा ऽऽभीक्ष्ण्ये ५।४।४८ भोज भोजं याति २० पूर्वाऽग्रे-प्रथमे ५।४।४९ पूर्व भोजं याति २१ अन्यथैवं-कथमित्थमः कृगोऽनर्थकात् ५।४।५० अन्यथाकारं भुङ्क्ते २२ यथा-तथादीप्योत्तरे ५।४।५१ यथाकार तथाकारमहं भोक्ष्ये किं तवाऽनेन २३ शापे व्याप्यात् ५।४।५२ चौरंकारमाक्रोशति
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy