________________
पञ्चमोऽध्यायः चतुर्थः पादः
कृदन्त-प्रकरणम् ४ [क्रियातिपत्तिः सप्तमी पञ्चमी आशीः अद्यतनी तथा
क्त्वा-रुणम्-णम्-तुमन्त-कृदन्तश्च ] १ सत्सामीप्ये सद्वद्वा ५।४।१ अयमागच्छामि २ सम्भावने सिद्धवत् ५।४।४
समये चेत्प्रयत्नोभूदुदभूवन् विभूतयः ३ नाऽनद्यतनः प्रबन्धा-ऽऽसत्त्योः ५।४।५
___यावज्जीवं भृशमन्नमदात् दास्यति वा ४ सप्तम्यर्थे क्रियातिपत्तौ (एष्यति) क्रियातिपत्तिः ५।४।९
स यदि गुरूनुपासिष्यत शास्त्रान्तमगमिष्यत् ५ भूते ५।४।१० यद्ययं दानमादास्यत् ततो विश्वेऽपि यशः
प्रासरिष्यत् ६ सम्भावने ऽलमर्थे तदर्थानुक्तौ (सप्तमी) ५।४।२२
अपि लालचन्द्रो व्याकरणं पठेत् ७ वय॑ति हेतु-फले (नवा) ५।४।२५ यदि धर्ममाचरेस्तर्हि
स्वर्ग गन्छेः, यदि धर्ममाचरिष्यसि तर्हि स्वर्ग गमिष्यसि । ८ इच्छार्थे (कामोक्तौ) सप्तमी-पञ्चम्यौ ५।४।२७
इच्छामि भुञ्जीत भुक्ताम् वा भवान् ९ विधि-निमन्त्रणा-ऽऽमन्त्रणा-5-ऽधीष्ट संप्रश्न-प्रार्थने
५।४।२८ जना धर्ममाचरेयुः आचरन्तु वा