SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ કૃદન્ત પ્રકરણ ૪ ५/४/९० माह्वयति । नामान्यादेश नामादेशं दत्ते । पक्षे नाम गृहीत्वा दत्ते । नाम्ना ग्रहाऽऽदिशः ५|४|८३ ३४० ४९ शक् धृष् शा रभ लभ् सह् अर्ह ग्ला घट् भने अस् धातु તથા એના અવાળા ધાતુઓ, તેમજ સમર્થ નામ અને તેના અવાળા નામે। તથા ધાતુઓ અને ઇચ્છા અવાળા ધાતુ ઉપપદ હોય તો કર્મ ભૂત ધાતુથી તુમ્ પ્રત્યય થાય છે. शक्नोति पारयति वा भोक्तुम् भावाने (आवु) पुरु' ४२ छे. धृष्णोति अध्यवस्यति वा भोक्तुम् भावाने विचारे छे. जानाति वेत्ति वा भोक्तुम् भावाने लगे छे. आरभते प्रकमते वा भोक्तुम् भावाने शत्रु लभते विन्दते वा ખાવાને મેળવે છે. सहते क्षमते वा अर्हति प्राप्नोति वा छे. ખાવાને સહન કરે છે. ખાવાને પ્રાપ્ત કરે છે. 39 "" "" 33 39 ग्लायति म्लायति वा घटते युज्यते वा अस्ति विद्यते वा ખાવાને વિદ્યમાન–હાજર છે. समर्थोऽलं प्रभवति ईष्टे वा भोक्तुम् भावाने समर्थ छे. इच्छति वष्टि अभिलपति वा भोक्तुम् भावाने छे छे. शक- धृष-ज्ञा-रभ लभ - सहा ऽर्हग्ला - घटाऽस्ति समर्थाऽर्थे (इच्छार्थे) च (कर्मणः) तुम् ५/४/९० ખાવાને હ વગરના થાય છે, भावाने (आयाम) योग्य थाय छे. ""
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy