________________
कृदन्त-प्रकरणम् १
२४ स्वार्थाददीर्घात् ५/४/५ ३ स्वादुंकारं भुङ्क्ते
૩૭
२५ विद्-दृग्भ्यः कात्स्न्यै णम् ५|४|५४ अतिथिवेदं भोजयति २६ यावता विन्द जीव: ५।४/५५ यावद्वेदं भुङ्क्ते २७ चर्मोदरात्पूरेः ५|४|५६ चर्मपूरमास्ते
२८ वृष्टिमाने ऊ लुक चाऽस्य वा ५।४।५७ गोष्पद प्रवृष्टो मेधः २९ चेलार्थात् क्नोपेः ५|४|५८ चेलक्नोपं वृष्टो मेघः ३० गात्र- पुरुषात् स्नः ५|४|५९ गात्र नायं वृष्टो मेघः
३१ शुष्क चूर्ण रूक्षात् पिषस्तस्यैव ५।४।६० शुष्कपेषं पिनष्टि ३२ कुग्- ग्रहो ऽकृत - जीवात् ५।४।६१ अकृतकाएं करोति ३३ करणेभ्यः (नः) ५/४/६४ पाणिघात कुडयना हन्ति ३४ बन्धे ननि ५|४| ६७ क्रौंचबन्धं बद्धः
३५ आधारात् ५|४|६८ चक्रबन्धं बद्धः
३६ को जब पुरुषात् नश् वह: ५|४|६९ जीवनाशं नश्यति ३७ ऊर्ध्वात् पुः शुषः ५।४।७० ऊ पूरं पूर्व ३८ व्याप्यात् चैवात् ५।४।७१ सुवर्णनिधाय निहितः ।
काकनाशं नष्टः ३९ देशेस्तृतीया ५।४।७३ मूलकेनोपदेशं मूलको पदंशं भुङ्क्ते ४० हिंसार्थाद् एकाप्यात् ५।४।७४ दण्डेोपघातं दण्डोपघातं
गाः सादयति