________________
३४४
कृदन्त-प्रकरणम् १
४१ उपपीड - रुध कर्षस्तत्सप्तम्या ५।४।७५ पार्श्वाभ्यामुपपीडं
पार्श्वोपपीडं शेते
४२ पञ्चम्या त्वरायाम् ५।४।७७ शय्याया उत्थायं शय्योत्थायं धावति
४३ द्वितीया ५/४ | ७८ लोष्टान्ग्राहं लोष्टग्राहं युध्यन्ते ४४ : विश-पत-पद- स्कन्दो वीप्सा ऽऽभीक्ष्ण्ये ५४ ८१ गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते गेहमनुप्रवेशमनुप्रवेशम् हा प्रवेशमार ४५ नाम्ना ग्रहाऽऽदिशः ५।४।८३ नामानिग्राहं नामग्राहमायति
४६ शक - धृष-ज्ञा-रम-लभ-सहा ई-ग्ला-घटा ऽस्ति
समर्थाऽर्थे (इच्छार्थे) च (कर्मणः) तुम् ५/४/९० शक्नोति पारयति वा भोक्तुम् । समर्थोऽलं प्रभवति ईष्टे वा भोक्तुम् इति सिद्धम- सारांश - संस्कृत - व्याकरणे पञ्चमोऽध्यायः समाप्तः