________________
તદ્ધિત પ્રકરણ ૧
સજ્ઞા તથા સામાન્ય અર્થમાં અને અપત્ય અમાં પ્રત્યયા
१ अ [ अण् ] विगेरे प्रत्ययो तद्धित आहेवाय छे. औपगवः । तद्धितोऽणादिः ६ |१|१
२ यौत्र विगेरे वृद्ध व्यापत्य उवाय छे. गार्ग्यः । पुत्रस्तु गार्गिः । पौत्रादि वृद्धम् ६|१|२
૩ સમ્યગ્ વ્યવહારને માટે જે નામ (સ'જ્ઞા) પાડવામાં આવે Ì, à 1H g laseù sỬuu 9. Zazatar: | fazar: 1 सिद्धसेनीयाः । सैद्धसेनाः । ६-३-३२. १-३-१६० संज्ञा दुर्वा ६ |१|६
४ त्यद् तद् विगेरे सर्वनाम हु उडेवाय छे. त्यदीयम् । तदीयम् । इदमीयम् | अदसीयम् । एतदीयम् । एकीयम् । द्वीयम् । युष्मदीयम् । अस्मदीयम् । किमीयम् । त्यदादिः ६।१७
૫. જે શબ્દના સ્વમાં આદિ સ્વર વૃદ્ધિ સત્તક છે, हु उवाय छे. आम्रमयम् । शालमयम् । १-२-४४ वृद्धिर्यस्य स्वरेष्वादिः ६ ११८
♦ દેશમાં જ વમાન જે શબ્દના સ્વરમાં આદિ સ્વર કાર ओ२ छे, ते श६ ईय विगेरे प्रत्ययो खाभां हु म्वाय
४. सेपुरे भवा सैपुरिका । सैपुरिकी । ६-३-३१ स्कोनगरे भवा स्कौनगरिका । स्कौनगरिकी । पदोद्देश एवेयादौ ६ । ११९ -
તે શબ્દ