________________
૩૪૬
તાદ્વૈત પ્રકરણ ૧
६|१|१०
૭ પ્રાગ્ દેશમાં વર્તમાન જે શબ્દના સ્વરમાં આદિ સ્વર ए१।२ ३ ओ। २ छे, ते शब्द ईय विगेरे अत्ययो वा हु वाय छे. एणीपचने भव एणीपचनीयः । गोनर्दीयः । प्राग् देशे ६।१।१०
८ ६-४-२ मा अडेल नित अर्थनी पडेसांना (६-१, २ અને ૩ પાદમાં કહેલ) અપત્ય વગેરે અર્થામાં— अ [ अण् ] प्रत्यय थाय छे. उपगोरपत्यम् औपगवः । ७-४-१, ७-४-७०
मञ्जिष्ठया रक्तं वस्त्रम् माञ्जिष्टम् । ६-२-१७-४-१८ भिक्षाणां समूहो भैक्षम् । १-२-१०
अश्मनो विकारः आश्रमः १-२-३० ७-४-3 प्राग् जिताद् अण् ६|१|१३
६ धनादि ६ वाजा पति उत्तरपद शब्थी अण् थाय छे. धनपतेः अपत्यम् तत्र भवः तत आगतो वा धानपतः । राष्ट्रपतेः इदम् राष्ट्रपतम् । धान्यपतेः इदम् धान्यपतम् । धनादेः पत्युः ६|१|१४
मां
અને
(ब) इदम् व्यथ' सिवाय अपत्य विगेरे अर्थोमां थता अण नापवादभां
दिति अदिति आदित्य यम भने पति उत्तर५ह होय मेवा म्होथी य [य] प्रत्यय थाय छे.
(अ) दितेरपत्यम् दैत्यः । भदितेः आदित्यः । दितिरदितिरादित्यो देवताऽस्य
दैत्यम् । आदित्यम् । आदित्य्यम् । एवं याम्यम् ।
१० (अ) अपत्य विगेरे
-