________________
...पत्य- ४२४ २।३।३९ २२ नाभ्यन्त उपस ५७ २८॥ सु २१.५. १.१. सो स्तु
भने स्तुभ १.१ धातुना स् न। ष् थाय छे. अट ना આગમમાં પણ થાય છે. દિવમાં થતું નથી. अभिषुणोति । निःषुणोति । अभ्यषुणोत् । अभिषुवति । अभिष्यति । अभिष्टौति । अभिष्टोभते । हिमा न थाय, अभिसुसूषति ।
उपसर्गात् सुग्-सुव-सो-स्तुस्तुभोऽटयप्यद्वित्वे २।३।३९ २३ ना-यन्त उपस ५७. २४सा स्था सेनि नामधातु सिध् २.१
सिन् भने सज धातुना स् नो ष् थाय छे. विमा ५९ થાય છે અને એ ના આગમમાં પણ થાય છે. अधिष्ठास्यति । अधितष्ठौ । अध्यष्ठात् । सेनया अभियाति अभिषेणयति । प्रतिषेधति । अभिषिञ्चति । अभिषिषिक्षति । अभिषजति । अभिषषञ्ज । अभ्यषजत ।
स्था-सेनि-सेध-सिच्-सञ्जां द्वित्वेऽपि २३४० २४ अव उपस पछी स्तम्भ धातुना स् ने। पाश्रय Sar" भने
અવિદૂર ગમ્યમાન હેય તે થાય છે. दुर्गमवष्टभ्नाति । अहो वृषभस्याऽवष्टम्भः । अवष्टब्धा । शरत् । उप था ५ थाय छे. उपष्टम्भः ।
अवाच् चाऽऽश्रयोर्जा-ऽविदूरे २।३।४२ २५ परि नि भने वि उपसग थी सेव घातुना स्नो थाय छे.
ધિત્વમાં અને અ માં પણ થાય છે. परिषेवते परिविषेवियते । पर्यवेक्त । परि-नि-वे सेवः २।३।४६