________________
૨૧૦
धातुरूप-प्रकरणम् ३ १५ राधे बंधे ४११२२ प्रतिरित्सति १६ अवित्परोक्षा-सेट्थवोः एः ४।११२३ रेधुः । रेधिथ १७ अनादेशादेरेकव्यञ्जन-मध्येऽतः ४।१।२४ पेचुः । पेचिथ १८ तृ-त्रप-फल-भजाम् ४।१।२५ तेरुः । तेरिथ १९ ज़-भ्रम-बम-त्रस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-भलासो
वा ४।१।२६ जेरुः, जजरुः । जेरिथ, जजरिथ २० वा श्रन्थ-ग्रन्थो न-लुक् च ।४।१।२७ श्रेयुः । शश्रन्थुः २१ दम्भः ४।१।२८ देभुः २२ थे वा ४।१।२९ देभिथ, ददम्भिथ २३ न शस-दद-वादि-गुणिनः ४।१।३० विशशसुः । दददे २४ हौ दः ४।१।३१ देहि । धेहि २५ डे पिव: पीप्य ४।१।३३ अपीप्यत्
२६ अङे हि-हनो हो घः पूर्वात् ४।१।३४ जिघाय । जघनिथ, न्थ २७ जे गिः सन्-परोक्षयोः ४।१।३५ जिगीषति । विजिग्ये २८ चेः कि र्वा ४।१।३६ चिकाय, चिचाय । चिक्ये, चिच्ये
२९ पूर्वस्याऽस्वे स्वरे य्योरियुत् ४।१।३७ इयति । इयत् ३० ऋतोऽत् ४।१।३८ ससार ३१ हृस्वः ४।१।३९ जहाति ३२ ग-हो जः ४।१।४० जगाम । जुहोति ३३ धुतेरिः ४।१।४१ दिद्युते