________________
चतुर्थोऽध्यायः प्रथमः पादः
धातुरूप-प्रकरणम् ३
[धातूनां द्विवचनादि कार्यम् ] १ द्विर्धातुः परोक्षा-डे प्राक् तु स्वरे स्वर-विधेः ४११
बभाण । अचकमत २ द्योऽश एकस्वरः ४।१।२ जजागार ३ सन्यङश्च ४।११३ सुशोभिषते । पापच्यते ४ स्वरादे द्वितीयः ४।१४ अटिटिषति ५ न बदनं संयोगादिः ४।११५ अञ्जिजिषति ६ अयि र ४।११६ अर्चिचिषति । अरार्यते ७ हवः शिति ४।१।१२ जुहोति ८ चराचर-चलाचल-पतापत-वदावद-घनाघन-पाटूपटं वा
४।१।१३ चराचरः। चरः
९ ज्ञप्यापो ज्ञीपीप् न च द्विः सि सनि ४।१।१६
ज्ञीप्सति । ईप्सति १० ऋध ई ४।१।१७ ईहँति, अदिधिषति ११ दम्भो धिप धीप् ४।१।१८ धिप्सति, धीप्सति, दिदम्भिषति १२ अव्याप्यस्य मुचे मोग् वा ४।१।१९ मोक्षति, मुमुक्षति १३ मि-मी-मा-दामित्स्वरस्य ४।१।२० मित्सति, ते । दित्सति १४ रभ-लभ-शक-पत-पदामिः ४।१।२१.अारिप्सते । लिप्सते
૧૪