________________
ધાતુરૂપ પ્રકર્ણ ૩
કા।૨૮ ૧૯૫
दिदम्भिषति
११ दम्भ नो धिप् तथा धीप् थाय छे भने द्विरुक्ति थती नथी. (3) धिप्सति, धीप्सति दम्भोधिप्-धी ४।१।१८ ૧૨ અકમ ક मुच् (४) मोक्षति, मुमुक्षति
ના વિકલ્પે મોજું થાય છે અને દ્વિરુક્તિ થતી નથી.
""
अव्याप्यस्य मुचेः मोग् वा ४।१।१९
१३ मि, मी, मा भने दा संज्ञ धातुना स्वरने इत् થાય છે અને દ્વિરુક્તિ થતી નથી.
मि ५ - 3. प्रक्षेप ४२वे, उभे, मी ८. ७. डिसा ४२वी. (५) मित्सति, ते । मित्सति, ते । मित्सते । दित्सति ते । धित्सति ते ।
मि-मी-मा- दामित् स्वरस्य ४।१।२०
१४ रभ, लभ, शक्, पत् अने पद् ना स्वरन इ थाय छे અને દ્વિરુક્તિ થતી નથી.
(१) आरिप्सते, लिप्सते, शिक्षति
पित्सति
पित्सते रभ-लभ-शक-पत-पदामिः ४|१|२१
૧૫ હિંસા અમાં રાષ્ટ્ર ધાતુના સ્વરા ૬ થાય છે मने हिरुडित थती नथी. प्रतिरित्सति ।
""
पिपतिषति
राधे । ४।१।२२
१६ व्यक्ति परीक्षा भने सेट् थ [ थव् ] १२ छत:
थाय छे भने द्विरुति थती नथी, रेधुः । रेचिथ । अवित्परोक्षा - सेट् थवोरे : ४।१।२३
૧૭ આદિમાં રહેલા વ્યંજનને આદેશ (ફેરફાર) થતા ન હેાય