________________
ફાકાર
तृतीयोध्यायः चतुर्थः पादः
धातुरूप-प्रकरणम् [आयादि-प्रत्ययाः ]
१ गुपौ धूप विच्छि-पणि- पनेरायः ३ | ४ | १ गोपायति । २ कमेर्णिङ् ३ | ४ | २ कामयते ३ ऋते यः ३ | ४ | ३
ऋतीयते
४ अशवि ते वा ३ | ४ |४ गोपायिता, गोपिता गोप्ता ५ गुप्-तिजो गर्हा क्षन्तौ सन् ३ | ४|५ जुगुप्सते । तितिक्षते ६ कितः संशय प्रतिकारे ३|४|६ विचिकित्सति । चिकित्सति ७ शान्-दान्-मान् बधाद् निशाना-ऽऽर्जव - विचार - वैरूप्ये दीर्घतः ३ | ४ | ७ शीशांसते, ति शस्त्रम्
८ धातोः कण्ड्वादे क् ३।४।८ कण्डूयते
९ व्यञ्जनादेरेकस्वराद् भृशा -ऽऽभीक्ष्ण्ये यङ् वा ३२४ १९ पापच्यते
१० अटथर्ति- सूत्र - मूत्रि-शुच्यर्णोः ३|४|१० अटाटयते । ११ गत्यर्थात् कुटिले ३|४|११ चंक्रम्यते १२ गृ-लप-सद-चर-जप-जम- दश-दहो ग ३|४|१२
निजेगिल्यते
१३ न गुणा- शुभ-रुचः ३ | ४ | १३ गर्हितं गृणाति ! भृशं शोभते १४ बहुलं लुप् ३।४।१४ बोभोति, बोभवीति
१५ चुरादिभ्यो णिच् ३।४।१७ चोरयि