________________
१४०
સમાસ પ્રકરણ ૨ રૂારારૂ૭ ૧૨ વિદ્યાકૃત કે નિકૃત સંબંધ નિમિત્ત છતે પ્રવર્તેલા
ગાકારાન્ત શબ્દોની ષડીનો તેજ સંબંધ નિમિત્ત છતે પ્રવર્તેલા उत्त२५६ ५२ छत सो५ यता नथी. होतुःपुत्रः । पितुःपुत्रः। पितुरन्तेवासी।
ऋतां विद्या-योनि-संबन्धे ३।२।३७ १३ ते३४ रात शहानी १४ोना स्वसृ भने पति
उत्त२५६ ५२ ७ता विपे सो५ थती नथी. होतुः स्वसा, होतृस्वसा। पितुःष्वसा, पितृष्वसा । २-३-१८, १८ दुहितुःपतिः, दुहितृपतिः । स्वसृ-पत्यो वा ३।२।३८
૧૪ તેવાજ ત્રાકારાન્ત નામોના દ્વન્દ્રમાં પૂર્વ પદને આ થાય છે
होतापोतारौ । मातादुहितरौ । मातापितरौ ।
आ द्वन्द्वे ३।२।३९ १५ तेवा कारान्त नामना ६-६मां पुत्र उत्त२५६ ७ते, आ
थाय छे. होतापुत्रौ। माता च पुत्रश्च मातापुत्रौ । पितापुत्रौ।
पुत्रे ३।२।४० १६ मा साश्रुत हेवता ६-६ मा पूर्व पहनी आ थाय छे. इन्द्रासोमौ
सूर्याचन्द्रमसौ । इन्द्रावरुणौ छ.
वेद-सहश्रुता-ऽवायुदेवतानाम् ३।२।४१ "१७ मातृ पितृ पूर्वोत्तर पहनामांकन अर वि४८ सिद्ध छ
माता च पिता च मातर-पितरौ, माता-पितरौ मातर-पितराभ्याम् , मातर-पितृभ्याम् । मातरपितरं वा ३२।४७