________________
ધાતુરૂપ પ્રકરણ ૧ રાત્રે ૧૫ पश्चमी तुव ताम् अन्तु हि तम् त आनिव् आव आमव् ताम् आताम् अन्ताम् स्व आथाम् ध्वम्
. ऐव् आवहैव् आमहैन् ३३८ ८ हस्तनी विसतिन प्रत्ययो
१ सो अम् [अम्व् ] व म इ वहि महि २ ले स् [सिव्] तम् त, थास् थाम् ध्वम् 3 ने द् [दिव्] ताम् अन् त आताम् अन्त ह्यस्तनी-दिव् ताम् अन् सिव् तम् त अम्ब् व म
त आताम् अन्त थासू आथाम् ध्वम् इ वहि महि ३३२९ ૧૦ વર્તમાના સપ્તમી પંચમી અને હ્યસ્તની વિભકિતના પ્રત્યયો
शित् नवा. भवति । भवेत् । भवतु । अभवत् । ३-४-७१
एताः शितः ३।३।१० ૧૧ અઘતની
१ सो अम् व म इ वहि . महि , २ ले स् [सि] तम् त थास् आथाम् ध्वम् उनले द् [दि ] ताम् अन् त आताम् अन्त अद्यतनी दि ताम् अन् सि तम् त अम् व मा
त आताम् अन्त थास् आथाम् ध्वम् इ वहि महि ३।३।११ ૧૨ પક્ષા
१ सी अ [णव्] व म ए वहे महे २ ले थ [थ] अयुस् म से आथे ध्वे 3 ने अ [णत्] अतुस् उस् ए आते हरे . परोक्षा, णव् अतुस् उस् थव् अथुस् अ णा व म
ए आते इरे से आथे ध्वे एवहे महे ३।३।१२