________________
સમાસ પ્રકરણ
३|१|१९ ११५
द्विः दश वृक्षाः, द्विदशाः वृक्षाः २० वृक्षे त्रिर्दश त्रिदशाः । द्विः विंशतिः द्विविंशाः वृक्षाः । ७-३-१२८. ७-४-१७ द्वौ वा त्रयो वा द्वित्राः जनाः मे
शुभाशुस सप्त वा अष्ट वा सप्ताष्टाः । पञ्च वा षड् वा पश्चषाः । यो वा चत्वारो वा त्रिचतुराः ७-३ - १३१
सुजू-वा-ऽर्थे संख्या संख्येये संख्या बहुव्रीहि ३ | १|१९
११ आसन्न अदूर अधिक अने अध्यर्ध नाम तथा अर्ध पछी રહેલું પુરણ પ્રત્યયાન્ત નામ, સંખ્યાવાચિ નામ સાથે દ્વિતીયા વિગેરે વિભક્તિવાળા અન્ય પદના ધ્યેય (વિશેષણ) પ अर्थ होते छते, महुव्रीहि समास पामे छे. आसन्ना दश येषां येभ्यो वा ते आसन्नदशाः वृक्षाः ८ १ ११ वृक्षों से प्रभाऎ आसन्नविंशाः । आसन्नत्रिंशाः । अदूरदशाः ८ ११ अधिका दश येभ्यो येषु वा ते अधिकदशाः ११ विगेरे २-२-१११ । अध्यर्धा विंशतिः येषां ते अध्यर्धविंशाः होट वीश संख्या छे भेयोनी ते, 30. अर्धपञ्चमा विंशतयः येषां ते अर्धपञ्चमविशाः साडा यार वीरा (स ंख्या) छे भेमोनी ते, ८०। ७-३-१३० आसन्नाऽदूराऽधिकाऽध्यर्धा ऽर्धादिपूरणं
द्वितीयाssधन्यार्थे ३|१|२०
૧૨ અવ્યય નામ, સંખ્યાવાચક નામ સાથે દ્વિતીયા વગેરે વિભક્તિવાળા અન્ય પદના સભ્યેય (વિશેષણુ) રુપ અર્થ હેતેિ છતે महुव्रीहि समास पामे छे. उप-समीपे दश येषां ते उपदशाः ८ } ११ मे प्रभाणे - उपविंशाः । उपचत्वारिंशा । उपचतुराः । अव्ययम् ३।१।२१