________________
११४ . समास ५४२ १ ३१७ ४ पुरस् भने अस्तम् अव्यय गतिस थाय छे. पुरस्कृत्य ।
अस्तंगत्य । पुरोऽस्तमव्ययम् ३।११७ ५ सन्तधि सभा तिरस २५६ गलिस थाय छे. तिरोभूय
तिरोऽन्तधौं ३।११९ ૬ અનધિ અર્થમાં તિરણ શબ્દ ધાતુસંબંધી હોય તે
विदये गति थाय छे. तिरस्कृत्य, तिर कृत्य । २-3-२ तिरःकृत्वा कृगो नबा ३।१।१० ७ साक्षात् विगैरे शब्दो, च्चि ना अर्थ मा डाय त्यारे कृ धातुना
योगमा विपे गतिस थाय छे. साक्षात्कृत्य, साक्षास्कृत्वा । मिथ्याकृत्य, मिथ्याकृत्वा । साक्षादादिश्व्य र्थे ३।१।१४। हस्ते भने पाणौ अव्यय, ६७ अ भां कृ धातुन योगमा नित्य गति स: थाय छे. हस्ते कृत्य । पाणौकृत्य ५२९ीने नित्यं हस्ते-पाणावुद्वाहे ३।१।१५
૯ નામ (પદ) પોતાની સાથે સંબંધ ધરાવતા બીજા નામ (પદ)
સાથે જોડાઈને સંક્ષેપ માટે એકપદ બને છે, તે સમાસ
वाय छे. विस्पष्टं पटुः विस्पष्टपटुः । श्रुतः पूर्व श्रुतपूर्वः ।
नाम नाम्नैकार्थ्ये समासो बहुलम् ३।१।१८ ૧૦ વાર અર્થમાં અને વિકલ્પ કે સંશય અર્થમાં વર્તમાન
સંખ્યાવાચક નામ, સંખ્યય (વસ્તુના વિશેષણ)માં વર્તમાન સંખ્યાવાચક નામ સાથે બહુવ્રીહિ સમાસ પામે છે.