________________
78
EPIGRAPHIA INDICA.
3 का चित्रलिखिता इवाभवन् ||१|| यस्यापि देवा' भुवि वर्णनां मुहुः कर्त्तुं न शक्ताः कुत एव मानवाः ॥ तस्य स्वशक्त्या वितनोति वर्णनां श्रीकृष्णभट्टामज एष बाबू ॥२॥ गं
4 गातुयुतः कपईघटभाक् भालाचिरत्नाकरः । ' कांत्यावेष्टित [कं]थकः सुरस' हव्याजेन वैराग्यभाक् । हृद्याधाय हरिं तपस्यति हरस्तत्किं दृषं स्वेर्गु चैर्व (ब) ध्वा (चा) भक्तमहाषित (ति) यशोमंडेन ना
6 पोषयत् ||३|| पुण्यं प्राप्य तदेकलिंगविषये श्रोमेदपाटस्थलं ब्रह्मा भूपमणे[च]तु मुखलदेवालयव्याजतः 1 वेदाध्यायिजनथनः किमपठदान् यदेकाग्रत कमलोपभोग हृदया: किं राजहं
7
6 सा चिता ॥४॥ मतृका (कार्य कियते नृपस्य यशसेत्युत्पयवेराग्यतः कला सहं शिलामयवपुर्दे वालयव्याजतः । त्वतः स हरिं पठडिनर (बु) भ दध (ध) त् । पृ (पू) र्णाभ्यासवश' खिरे" पठति किं वे
8 व
दान् दिजेंद्रो विधुः ॥५॥
चारावातिगभीरनीरधि (धि) जलादेन्य स्वचितं चिरादिष्यो नैव विमुंचति चितिपतिः कृत्वा महामंदि[रं ] (रम्) [*] [ल]ोकानामवन्लोकनाय कृपया तची [ते] निर्मले स्निग्धे पौरहदी."
11
[VOL. XXIV.
किं प्रतिकृतिं श्रीभर्तुरास्थापयत् ॥4॥ श्रीभ (म) दानिशिरोमणिर्नृपज गसिंही महोमंडले व्याप्तं यद्यशसा व ( ब ) भौ त्रिजगतीहंट सुधांशुप्रभं (भम् ) ॥ प्रासादं जगदोम्वरस्य रचितं म
12
9 त्वामुना स्वर्गता: " दृष्ट्वा चेतसि विस्मिता इव मिजं त्यक्का (शा) निमेषं स्थिता: ॥०॥ कर्षसिंहाधिसंभूती जगसिंचः ।' सुधाकरः ।" यस्य मृदुकरा
प्रजा तापवत्यभूत् ।[1] [1*]"
1 Metre: Upajati.
There is an anusvära over va which is redundant.
● Metre: Indravarisa. The fourth pāda is short by one syllable.
• This danda is superfluous.
This sa resembles ya as it naturally does when written hastily.
• The r over gu is very faint.
* Metre : Sārdūlavikridita.
s The stroke on the ellipse of ha is absent.
This omission of visarga is grammatical.
10 [Read sthirah.
11 The syllable seems to be engraved over an erasure.
is Read svargata.
11 First an anuevara was engraved which was then corrected into the sign for medial ¿.
14 This danda is furnished with a top-line.
as Metro : Anushtubh.