________________
No. 43.]
17
VILAVATTI GRANT OF PALLAVA SIMHAVARMAN.
Third Plate; Second Side.
kshē pañchamyam Gautama-gōtrāya Chhandōgaya Vishnusarmmane dattam(ttaḥ) [] yad-asmin-grāmē
18 1õha-charmmakär-apapa-pajjakära-prävärañchara-rajju-pratihar-Apan-Äjivika-ka
19 rāņi Nahala-Mukhadbaraka-kupa-darśaka1-tantravaya-dyūta-vivāha-napita-dē
20 y-adini cha sarvva-parihara-karu-deyani cha yany-anyani ch-asmad-bhagyāni tany-asmai
303
Fourth Plate; First Side.
21 brahmadēyikritya dattani Vaṭṭa-grāmēyakāḥ [asmad-ājñām*] kurvvantv=itarē pariha[ra*]ntu pariharayantu
22 cha[*] yas-ch-aitad-asmach-chhasanam-atikrāmēt sa papaḥ sariran-dandam-arhati [*] Api ch-a
23 tr=a[r]shāḥ ślōkā bhavanti || O O -Bhumi-danat-paran=dānam=iha lōkē na vidyatē [*] yaḥ praya
24 chchhati bhumi[m*] hi sarvva-kāmān-dadāti saḥ [*] Brahma-svam [hi] visham ghōran-na visham visham-uchayate [*] visham-ēkākinam
Fourth Plate; Second Side.
25 hanti prahma-svam putra-bautrikam || Sva-dattam para-dattam va yo harēta vasundharam [*] gavām sata
26 sahasrasya hantuḥ [pi] bati kilbisham [*] Yatha niröhanty-uptāni kīrņņāni cha mahi27 talē [*] ēvam kāmā virōhanti bhūmi-dāna-samārjjitā[*] || Bahubhir=vvasudha datta ba28 hubis-ch-anupālitā [*] yasya yasya yada bhumis-tasya tasya tada phalam ||
Fifth Plate.
29 10Asamkhyayani varshāņi svarggē mōdanti bhūmidāḥ [*] akshēptā ch-anumanta cha tany-eva 30 narakē vaset || Prabhōḥ "sumukh-ajñāptyā" rahasyādhikṛitēn-Achyutēna likhitaṁ śāsanam|| 31 Svasta (sti) || ||13
1 [See above, p. 298, n. 5.-Ed.]
This reading is found in the Pikirs and other grants of the king. The Mayidavõlu Prakrit plates read säri. ram såsanam karejamo (above, Vol. VI, p. 87, text, l. 24).
The Uruvupalli and other grants quote this verse in a different form. The Pikira grant which cites the verse reads Bhumidana-saman-dānam.
This verse is not quoted in the other grants of the king.
* Read brahma".
Read -pautrikam.
"Read vasundharam.
The letter pi looks like bi.
This verse does not occur in the other grants of the king.
10 This verse is not quoted in the other grants of the king.
11 Read sva-mukho.
12 Invariably all the earlier grants adopt the form äjiäpti while the later ones, like those of the Eastern Chalukyas, have ajiapti. The former though obsolete seems to be more suitable to the context in the technical sense of the agency that obtains the command (aji-äptih) while ajñaptiḥ would strictly refer to the agency that commands'.
13 There is a symbol between these two sets of dandas.