Book Title: Epigraphia Indica Vol 24
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 396
________________ No. 44.] FIRST AND THIRD SLABS OF KUMBHALGARH INSCRIPTION : V. S. 1517. 321 42 दानवेंद्रांतको यो विश्वस्थितये बभार प्राग्रोद्धृतसाद्रिसागरधरो ध्यातच यो वराहाकृतिः ॥५६' सत्यं संति येषां 43 संस्मृतिमात्रमत्र फलदं स्वर्गापवर्गादिन: 1 अस्माकं तु यदा[धि चित्तफलके संकल्पकल्पद्रुमं कुंभस्वामिपदारवि (विं) दमुदितं तेनैव सर्वाप्तयः ॥५७ इति श्रीकुंभखामिवर्णनं ॥ अथ मेदपाटवर्णनं ॥ अथास्ति देशः प्रवरप्रदेश: 44 श्रीमदपाटाभिधया प्रतीतः । स्वर्गोपि यं वोच्य विलच्चभावाद [ल]चभावं प्रतिपद्य तस्थौ ॥५८' तौथैदरकंदरेरिव मनोद्यैः पुरैः स्वः श्रियो लावण्यैरिव विस्तृतैः सितमणिस्वच्छैः सरोभिच यः । व्योमश्रीकुरैरिव प्रतिपदं दशधा मूर्त्ति [मु.]नींद्रैर्मु[तां (ताम्) । दं]योगिभिर्विष्णुर्यत्र विराजते म भगवानाद्यो जगच (च) योपरिसरे ते ते सुराधीश्वरा 45 स्फीतो जयत्यंगनासौंदर्य्यं कनिकेतनं जनपदः श्रमेदपाटाभि[ध]: ॥५८ ] उच्चैर्द्देवग्टहैस्सरा(रो)भिरमलैः पुण्यापगाभिर्महावापौभिः शरदिं दुधामधवले अत्तोरणे (ये) मंदिरैः । आरा मैरतुलैर्विचित्रखनिभिवाभ्रंलिहैरद्रिभिर्य्या 46 नूनं हसतीव शक्रवसुधां सवायकालंकृता ॥ ६०] वाहा यत्र [[ब]लोद्भवा व नरा गंधर्वपुत्रा द्रव स्वता इव धेनवच सुदृशो गीर्वाणकन्या दूव | पंचास्या ह्नव शस्त्रिणो मणिरिव स्वच्छं मनो धीमतां देशस्तोयमनर्गलामरपुरश्री47 गर्वसर्वकखः (षः) ॥ ६१' प्रजवितुरगहेषारावमाकर्ण्य यस्यासह नयुव तिलोके प्रयाति । रुचिरवसनहा [रैः ] कंटका (क) ग्रावसक्तैर्धवखदिरपलाशाः मापुः ॥३२ यत्र सत्रप्रपाः पांथसार्थविश्रामभूमयः । प्रति 48 ग्रामं प्रतिपुर' प्रतिपत्तनमाबभुः ॥६ ३० नदीतटस्थास्तरवोध्वचारिणी श्रमं तुर्धा चापहरंति हेलया 1 कुलीनभावात्स्वयमेव देहिनः परोपकारे हि भवंति ॥ ॥६४" सरसा' कवयो यत्र गुरवस्तत्व (च) वेदिनः । बुधाः संति तत्पराः प्रमाण Metro : Sardalavikridita. There is a superfluous anusvära over kë. • Metre : Upajati. This verse is no. 6 in B. 5 This verse is no. 7 in B where variance in reading is in marapuri-bri-garea.. This verse is no. 16 in B and belongs to the description of prince Bhoja of the Guhila family. ' Metre : Malini. This mark of punctuation is incomplete. • Read purash. 10 Metre : Anushtubh. 11 Metre : Vamsaatha. [कान] नांसं कल्पह चत्व

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472